नवीदिल्ली- भारतस्य अन्तरिक्षस्टार्टअप-संस्थायाः गैलेक्सीआइ-संस्थायाः मंगलवासरे उक्तं यत्, मेघयुक्तेषु परिस्थितौ रात्रौ च पृथिव्याः चित्राणि ग्रहीतुं समर्थस्य गृहनिर्मितस्य सिंथेटिक-एपर्चर-रडारस्य परीक्षणं कृतवान्, यत् अधिकतमं १८ कैन्-पर्यन्तं गन्तुं शक्नोति इति ड्रोन्-इत्यत्र कि.मी.उच्चतायां उड्डीयन्ते। वैश्विकरूपेण एतत् कर्तुं प्रथमा निजीसंस्था।

उच्च-उच्चता छद्म उपग्रह (HAPS Platform) इति नामकं उच्च-उड्डयन-ड्रोन्-इत्यस्य परीक्षणं CSIR-Neshna Aerospace Laboratory (CSIR-NAL) इत्यनेन मे १३ दिनाङ्के २५,००० पाद (७.६२ कि.मी.) ऊर्ध्वतायां कृतम्

बेङ्गलूरुनगरस्य गैलेक्सीआइ इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च सुय्याशसिंहः अवदत् यत् सिंथेटिक एपर्चर रडारस्य (SAR) परीक्षणं १ कि.मी. अस्ति।

रक्षाक्षेत्रे अनुप्रयोगानाम् अतिरिक्तं एसएआर पर्यावरणनिरीक्षणस्य आपदाप्रबन्धनस्य च अपारक्षमता अस्ति।सिंहः अवदत् यत् एचएपीएस-मञ्चेन सह उच्चप्रौद्योगिकीनां कार्यक्षमतायाः अभिसरणं राष्ट्रियसुरक्षां गुप्तचरसङ्ग्रहप्रयासान् च वर्धयितुं अपारं क्षमताम् अयच्छति।

“अस्माकं ध्यानं न्यूनस्वाप् (अद्वितीयघटनाविज्ञानं अनलॉक् कर्तुं आकारः, वजनं, शक्तिलक्षणं च) सह SARs इत्यस्य अनुकूलनं कर्तुं वर्तते” इति सः अवदत्, यत् Galaxy HAPS मञ्चे प्रौद्योगिक्याः परीक्षणं कृतवान् प्रथमः निजी SAR इति दावान् कृतवान् एककम् आसीत्।

सिंहः अवदत् यत् एनएएल-संस्थायाः कठोरपरीक्षणविमानयानानि अमूल्यानि अन्वेषणं कृतवन्तः, येन अग्रे अनुसन्धानविकासप्रयत्नानाम् मार्गः प्रशस्तः अभवत्।

स्टार्टअपस्य मुख्याधिकारी अवदत् यत्, “गैलेक्सी इत्यस्य सफलता भारतं ‘आत्मनिर्भरभारत’-उपक्रमेन सह निर्विघ्नतया सङ्गतिं कृत्वा एसएआर-नवाचारस्य अग्रणीं स्थापयिष्यति |. राष्ट्ररक्षाक्षमतां सुदृढां कृत्वा प्रौद्योगिकीय आत्मनिर्भरतां प्रवर्धयित्वा वयं पुनः वैश्विकमानकानि निर्धारयिष्यामः। तः परिभाषितुं केन्द्रीकृत्य।,

सीएसआईआर-एनएएल इत्यनेन विकसितः एचएपीएस-मञ्चः सम्प्रति प्रायः अष्टकिलोमीटर्-उच्चतायां उड्डीयतुं शक्नोति, अपि च १८ किलोमीटर्-उच्चतायां दीर्घकालं यावत् उड्डीयतुं समर्थः भविष्यति

समतापमण्डले SAR इत्यनेन सह HAPS इत्यस्य उड्डयनं सर्वदा, सर्वेषु मौसमस्थितौ इमेजिंगगुणवत्ताप्रौद्योगिकीम् दृष्ट्वा दीर्घकालीनविमाननिगरानीयाः अभूतपूर्वक्षमतां प्रदाति सौरशक्तेः उन्नतबैटरीप्रणालीनां च लाभं गृहीत्वा एते मञ्चाः दीर्घकालं यावत् कार्यरताः भवितुम् अर्हन्ति ।

CSIR-NAL इत्यस्य प्रवक्ता अवदत् यत्, "HAPS कृते SAR प्रौद्योगिकी महत्त्वपूर्णा अस्ति, तथा च Galaxy इत्यस्य ड्रोन्-आधारित SAR क्षमता HAPS इत्यस्मिन् एतादृशानां प्रणालीनां एकीकरणाय प्रतिज्ञां दर्शयति।

प्रवक्ता अवदत् यत्, "यद्यपि प्रारम्भिकाः परीक्षणाः उत्साहवर्धकाः सन्ति तथापि एतेषां मञ्चानां व्यावहारिकप्रयोगानाम् कृते परिनियोजनात् पूर्वं अग्रे परीक्षणानां श्रृङ्खला आवश्यकी भविष्यति। वयं सम्भावनानां विषये सकारात्मकाः स्मः।

सिंहस्य मते वैश्विकरूपेण HAPS कृते SAR प्रौद्योगिकी सीमितसञ्चालनकार्यन्वयनयुक्तेषु कतिपयेषु देशेषु सर्वकारीय-अन्तरिक्ष-एजेन्सीषु सीमितम् अस्ति ।

गैलेक्सीआइ विश्वस्य प्रथमस्य बहुसंवेदकपृथिवीनिरीक्षण उपग्रहस्य अग्रणी अस्ति यस्य प्रक्षेपणं आगामिवर्षे भविष्यति।

स्टार्टअप-संस्थायाः रक्षा-विपण्यस्य कृते भारतस्य प्रथमं यूएवी-एसएआर-प्रणाली अपि विकसिता अस्ति, २०० तः अधिकाः सफलाः विमानयानानि च सम्पन्नानि सन्ति ।