नवीदिल्ली, विलकार्ट, ग्रामीण अर्थव्यवस्थाकेन्द्रितप्रौद्योगिकी स्टार्टअप, सोमवासरे sai मार्च २०२४ तमे वर्षे १०२ कोटिरूप्यकाणां राजस्वं प्राप्तवान्।

100-कोटिरूप्यकाणां राजस्वस्य यात्रायां कृषकैः कृषक-उत्पाद-सङ्गठनैः, प्रमुखैः आपूर्तिकर्ताभिः, निर्माताभिः, ब्राण्ड्-भिः च सह सामरिकसहकार्यं सहितं महत्त्वपूर्णैः माइलस्टोनैः चिह्नितं इति कम्पनी विज्ञप्तौ उक्तवती।

"विलकार्ट् प्रतिदिनं वर्धते तथा च एतया तीव्रवृद्ध्या वयं नूतनानां माइलस्टोनानां दिशि गच्छामः। अस्माकं कार्यबलस्य २०२३ तः २०२४ पर्यन्तं ३५० प्रतिशतं वृद्धिः अभवत्।

दृष्टिः ग्रामिन किराणा-भण्डारं ग्रामिन-सुपरमार्केट्-रूपेण परिवर्तयितुं वर्तते यत्र तेषां नगरे सर्वेषां उत्पादानाम् अभिगमः भवति," इति विल्कार्ट-ग्रामीण-सीईओ, प्रसन्नकुमार-सी (सीपीके) इत्यस्मै अवदत्

अस्मिन् वर्षे पूर्वं बेङ्गलूरु-नगरस्य स्टार्टअप-संस्थायाः एशिया इम्पैक्ट् एसए इत्यस्य नेतृत्वे सीरीज-वित्तपोषणरूपेण १४४ कोटिरूप्यकाणि संग्रहितानि ।

२०१८ तमे वर्षात् आरभ्य विल्कार्ट् सम्प्रति ३०,०० ग्रामेषु ८५,००० किराणाभण्डारं प्राप्तवान् अस्ति, यत्र दक्षिणभारतस्य ५६ मण्डलानि सन्ति ।