तत्परतायाः महत्त्वं बोधयन् सः भविष्ये समानघटनानां प्रभावीरूपेण सम्बोधनार्थं विस्तृतप्रोटोकॉलस्य मानकसञ्चालनप्रक्रियाणां (SOPs) च विकासस्य आह्वानं कृतवान्।



“गतसप्ताहे दिल्लीनगरे सोम-विद्यालयैः प्राप्तानां धोखाधड़ी-ईमेल-पत्राणां पश्चात् गृहसचिवः स्थितिं समीक्षितवान्। भविष्ये एतादृशी कस्यापि परिस्थितेः निवारणाय विस्तृतप्रोटोको, एसओपी च सज्जीकर्तुं सः बोधितवान्। गृहसचिवः दिल्लीपुलिस-विद्यालयैः च प्रभावी-प्रतिसाद-तन्त्राय निकट-समन्वयं कर्तुं पृष्टवान् येन गलतसूचनाः अनावश्यकं आतङ्कं न जनयन्ति” इति गृहमन्त्रालयस्य प्रवक्ता सोमवासरे ट्वीट्-माध्यमेन अवदत्।



प्रवक्ता अजोडत् यत् गृहसचिवेन विद्यालयेषु सुरक्षा, सीसीटीवी कैमरा, ईमेलस्य नियमितनिरीक्षणं च वर्धयितुं आवश्यकतायाः उपरि अपि बलं दत्तम्।



विभिन्नविद्यालयेभ्यः कुलम् १२५ बम्बधमकी-कॉलः प्राप्तः एकः आपत्कालीन-सहायता-सङ्ख्या ११२ मे १ दिनाङ्के प्रातः ५:४७ वादनतः अपराह्ण २:१३ वादनपर्यन्तं, Delhi Polic FIR, IANS इत्यनेन सह कब्जे आसीत् इति पठितम्।



दिल्लीपुलिसस्य विशेषप्रकोष्ठेन भारतदण्डसंहितायां धारा ५०५, २१, ५०७, १२० बी इत्यस्य अन्तर्गतं अज्ञातव्यक्तिनां विरुद्धं प्रथमसूचनाप्रतिवेदनं (एफआईआर) दाखिलम् अस्ति।



"मम कर्तव्यसमये ERSS-112 इत्यत्र 5:47 घण्टातः 14:13 घण्टापर्यन्तं भिन्नविद्यालयेभ्यः 125 बम्बधमकी-आह्वानाः प्राप्ताः। विद्यालयस्य प्राधिकरणेन सूचितं यत् तेषां ईमेल-माध्यमेन एतानि बम्ब-धमकीः प्राप्ताः," इति पठितम् th FIR, contro Room इत्यत्र पुलिस अधिकारी द्वारा दत्ता शिकायतया पञ्जीकृतम्।



प्राथमिकीपत्रे अग्रे उक्तं यत्, आह्वानस्य प्राप्तेः समये पीसीआर-वाहनानि विद्यालयेषु त्वरितरूपेण प्रेषितानि, जिलापुलिसः, बीडीएस, एमएसी, विशेषप्रकोष्ठः anit अपराधनियन्त्रणकक्षः डोमा, एनओआरएफ, अग्निः, कैट्स् इत्यादयः अपि सचेष्टिताः।



"एतेषां परिणामः अभवत् यत् विद्यालयान् सुरक्षिततया निष्कासयितुं विध्वंसविरोधीपरीक्षां च कर्तुं सिट्-देशे विशाल-असुविधां विस्तृत-व्यायामः च अभवत्। अहं प्रतीयते यत् धमकी-प्रेषणार्थं प्रयुक्ताः ईमेल-पत्राणि जन-आतङ्कं जनयितुं जनान् बाधितुं च षड्यंत्रात्मक-इरादेन कृताः आसन् mad out" इति पठितम् ।