ब्लूमबर्ग् इत्यनेन मंगलवासरे उक्तं यत्, "दशकद्वयं पूर्वं माइक्रोसॉफ्ट-कार्पोरेशनस्य विच्छेदनार्थं असफलप्रयासानां अनन्तरं अवैध-एकाधिकारस्य कृते कम्पनीं विच्छेदयितुं वाशिङ्गटनस्य प्रथमं धक्का भविष्यति।

"अल्पगम्भीरविकल्पेषु गूगलं प्रतियोगिभिः सह अधिकानि आँकडानि साझां कर्तुं बाध्यं करणं तथा च एआइ उत्पादेषु अन्यायपूर्णं लाभं न प्राप्नुयात् इति उपायाः च सन्ति इति निजीवार्तालापस्य चर्चां कुर्वन्तः जनाः अवदन्, ये जनाः चिह्निताः न भवेयुः" इति सिन्हुआ-वार्तानुसारं प्रतिवेदने उक्तम् कर्तृकत्व।

"न्यायविभागस्य अधिकारिणः विचारयन्ति यत् संघीयन्यायाधीशं अन्वेषणविशालकायस्य विरुद्धं आदेशं दातुं के उपायाः प्रार्थयितव्याः" इति द न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तम्। "ते गूगलस्य क्रोम ब्राउजर् अथवा एण्ड्रॉयड् स्मार्टफोन ऑपरेटिंग् सिस्टम् इत्यादीनां भागानां विच्छेदनं सहितं विविधप्रस्तावानां विषये चर्चां कुर्वन्ति।"

अन्येषु विचारणीयेषु परिदृश्येषु गूगलं प्रतिद्वन्द्वीनां कृते स्वस्य दत्तांशं उपलब्धं कर्तुं बाध्यं करणं, अथवा iPhone इत्यादिषु उपकरणेषु स्वस्य अन्वेषणयन्त्रं पूर्वनिर्धारितं विकल्पं कृतवन्तः सौदान् परित्यक्तुं आज्ञापयितुं वा गूगलस्य शक्तिं सीमितुं अन्यैः कम्पनीभिः विशेषज्ञैः च सह मिलित्वा गूगलस्य शक्तिं सीमितुं तेषां प्रस्तावानां विषये चर्चां कुर्वन् अस्ति इति प्रतिवेदने उक्तम्।

अमेरिकीसङ्घीयविश्वासविरोधी नियामकाः विगतचतुर्वर्षेषु मेटाप्लेटफॉर्म्स्, अमेजन, एप्पल् इत्यादीनां विरुद्धं मुकदमान् कृतवन्तः, तेषां दावानुसारं कम्पनीभिः अवैधरूपेण एकाधिकारः निर्वाहितः इति। माइक्रोसॉफ्ट् इत्यनेन २००४ तमे वर्षे विण्डोज-उपयोक्तृभ्यः स्वस्य इन्टरनेट् एक्स्प्लोरर् जालपुटं बाध्यं कृतम् इति दावान् कृत्वा DOJ इत्यनेन सह निश्चयः कृतः आसीत् ।