अस्मिन् गुरुः पासपोर्टं धारयन्, सामानेन सह टार्माक्-मार्गे गच्छति इति द्वौ चित्रौ दृश्यते । गुरुरन्धवा इत्यस्य पंजाबी-चलच्चित्रे पदार्पणं कृत्वा स्थापिते अस्मिन् चलच्चित्रे ईशा तलवारः, राजबब्बरः, सीमा कौशलः, हरदीपगिल्, गुर्शाबादः च प्रमुखभूमिकाः सन्ति

‘शाहकोट’ इत्यस्य लेखनं निर्देशनं च ‘कॉमेडी नाइट्स् विद कपिल’ इत्यनेन, ‘लव पञ्जाब’, ‘फिरङ्गी’ इत्यादिषु चलच्चित्रेषु च अतीव प्रसिद्धेन राजीव ढिंग्रा इत्यनेन कृतम् अस्ति ।

चलच्चित्रस्य विषये वदन् राजीवः अवदत् यत्, “एकः निर्देशकः इति नाम्ना मम एकमात्रं उद्देश्यं कथाः आनेतुं वर्तते, यत्र वैश्विकदर्शकानां कृते सामूहिक-वर्गीय-आकर्षणं भवति । शाहकोट् इत्यनेन सह अहं वक्तुं शक्नोमि यत् एषा नियमितप्रेमकथा नास्ति” इति ।

अस्य चलच्चित्रस्य निर्माणं Aim7Sky Studios इत्यस्य अनिरुद्धमोहता इत्यनेन कृतम् अस्ति; 751 Films & Rapa Nui’s Films इत्यनेन सह सङ्गतिं कृत्वा । संगीतं पृष्ठभूमिस्कोरं च जतिन्दरशाहेन कृतम् अस्ति।

अनिरुद्धः अवदत् यत्, “पञ्जाबी-चलच्चित्रं अग्रिमम् महत् कार्यं भविष्यति इति मम विश्वासः अस्ति । मम उद्देश्यं, एकः निर्माता इति नाम्ना, चलच्चित्रनिर्माणे नूतनानि आयामानि आनेतुं, एतादृशाः कथाः च प्रकाशयितुं, येषु सम्पूर्णे विश्वे अस्माकं प्रेक्षकैः सह साझाभावनानां भावः उद्दीपयितुं क्षमता भवति” इति

अस्य चलच्चित्रस्य प्रचारः रागस्य, कथायाः, बहुप्रतीक्षितानां प्रदर्शनानां च संयोजनम् अस्ति । इदं चलच्चित्रं सेवेन् कलर्स् इत्यनेन, विश्वव्यापीरूपेण, नाट्यगृहे वितरितं भविष्यति।

‘शाहकोट्’ इत्यस्य प्रदर्शनं अक्टोबर् ४ दिनाङ्के भविष्यति।