गुरुग्रामः, अत्र बसयानं तेषां कारं प्रति प्रहारं कृत्वा मार्गघटनायां लघुबसस्य ३७ वर्षीयः चालकः चतुर्भिः पुरुषैः ताडितः इति कथ्यते इति सोमवासरे पुलिसैः उक्तम्।

अत्र सोहनामार्गे रविवासरे सायं एषा घटना अभवत् इति ते अपि अवदन्।

चालकं दुष्टतया आक्रमितवान् अभियुक्तः स्थानात् दूरं पलायितुं समर्थः अभवत् ।

दिल्लीनगरस्य मङ्गोलपुरीनगरे निवसन्तं दीन्याल उर्फ ​​दीनु इत्यस्य उपरि आक्रमणं कृत्वा पलायितस्य अभियुक्तस्य विरुद्धं सदरपुलिसस्थाने हत्याप्रकरणं कृतम् इति पुलिसेन उक्तम्।

पुलिसस्य मते सायं ६ वादने दीनदयालः अत्र मिनीबसया राजीवचौक् प्रति गच्छन् आसीत् तदा सा एकेन कारेन सह टकरावं कृतवान्।

चत्वारः जनाः तत्क्षणमेव कारात् बहिः आगत्य लघुबसम् अवरुद्ध्य चालकस्य सम्मुखीभवन्ति इति ते अवदन्।

अग्रिमेषु १० निमेषेषु यदा जनसमूहः समागत्य पश्यन् स्थितवान् तदा ते पुरुषाः चालकं आक्रम्य स्वकारेन पलायितवन्तः इति कथ्यते यतः ते स्थले आगच्छन्तं पुलिसदलं दृष्ट्वा पलायिताः इति ते अजोडन्।

आहतः चालकः समीपस्थं चिकित्सालयं प्रेषितः यत्र वैद्याः तं मृतं घोषितवन्तः इति पुलिसैः उक्तम्।

मृतस्य भ्रात्रा मुकेशेन दाखिलशिकायतयानुसारं लघुबसस्य स्वामी विलम्बेन सायंकाले स्वमातरं सूचितवान् यत् दीनदयालः बसयानेन सह एकं कारं मारितवान् इति।

"किञ्चित्कालानन्तरं मम माता मम भ्रातुः मोबाईल-सङ्ख्यां आहूतवती, ततः एकेन पुलिस-कर्मचारिणा आह्वानं प्राप्तम्, सः अवदत् यत् सः केभ्यः व्यक्तिभिः मर्दितः अभवत्, सः चिकित्सालये चिकित्सायाः समये मृतः। मम भ्रातुः हत्या अज्ञातैः व्यक्तिभिः कृता" इति मुकेशः स्वस्य शिकायतया अवदत् .

शिकायतया आधारेण सदरपुलिसस्थाने भारतीयदण्डसंहितायां धारा ३०२ (हत्या), ३४ (सामान्यभिप्राय) अन्तर्गतं अज्ञातआरोपितानां विरुद्धं प्राथमिकी रजिस्ट्रेशनं कृतम्।

अद्य मृत्योः परीक्षणानन्तरं सोमवासरे शवः परिवाराय समर्पितः, अभियुक्तानां ग्रहणार्थं छापामारी प्रचलति इति सदरपुलिसस्थानकस्य एसएचओ निरीक्षकः अर्जुनदेवः अवदत्।