गुरुग्रामः, बुधवासरे पुलिसैः सह मुठभेड़स्य अनन्तरं गुरुग्राम-तौरु-रोआतः एकः "वांछितः अपराधी" गृहीतः इति अधिकारिणः अवदन्।

हरियाणादेशस्य चरखदादरीमण्डलस्य खेरीबुराग्रामस्य निवासी २४ वर्षीयः सौरभ उर्फ ​​"सन्दू" इत्ययं राज्यपुलिसः हत्या, चोरी इत्यादिषु षट् प्रकरणेषु वांछितः इति ते अवदन्।

सः बारगुर्जरग्रामस्य समीपे पुलिसदलस्य उपरि गोलीकाण्डं कृतवान्। प्रतिकारात्मकाग्नौ h इत्यस्य पादे गोलीक्षतिः अभवत् इति अधिकारिणः अवदन्।

तेषां कथनमस्ति यत् तस्मात् एकः मोटरसाइकिलः, एकः पिस्तौलः, पञ्च कारतूसाः च जप्ताः।

तस्य आन्दोलनस्य सूचनां प्राप्य मार्गे बाधा स्थापिता, यदा पुलिसदलेन तं निवारयितुं प्रयत्नः कृतः तदा सः तस्मिन् गोलिकाप्रहारं कृतवान् इति एसीपी (अपराध) वरुणदहिया इत्यस्य मते।

प्रातः ५:४० वादनस्य समीपे अयं सङ्घर्षः अभवत् इति अधिकारिणः अपि अवदन्।

ते अवदन् यत् गतवर्षस्य जूनमासस्य १६ दिनाङ्के अत्रत्याः पञ्चगाओचौकस्य समीपे मद्यदुकाने अभियुक्तः स्वसहकारिभिः सह द्वौ जनान् गोलिकाभिः मारितवान् अपरं च घातितवान्।

हरियाणादेशस्य रोहतकमण्डले हत्याप्रकरणे अपि सः वांछितः इति अधिकारी अवदत्।

सौरभविरुद्धाः प्रकरणाः दादरी, झज्जरगुरुग्राम, रोहतकजिल्हेषु थानासु पंजीकृताः सन्ति।