मुम्बई, अत्र विशेषे आर्थिकक्षेत्रे (SEZ) विकसितस्य आधुनिकसामान्यसुविधाकेन्द्रस्य सेवाः अधुना यूरोपीयज्वेलरीभिः गुणवत्तापरीक्षणार्थं उपयुज्यन्ते इति उद्योगस्य एकः अधिकारी अवदत्।

मुम्बईनगरस्य SEEPZ (Santacruz Electronic Export Processing Zone) SEZ इत्यस्मिन् भारतरत्नमेगा CFC (Common Facility Centre) इत्यस्य उद्घाटनं जनवरीमासे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन कृतम्। १५ मार्चतः एतत् केन्द्रं कार्यरतम् अस्ति ।

मेगा सीएफसी इत्यस्य मुख्यकार्यकारी रवि मेनन् इत्यनेन उक्तं यत् सीएफसी इत्यत्र अत्याधुनिकयन्त्राणि प्रौद्योगिकीश्च सन्ति तथा च समाप्तस्य आभूषणस्य गुणवत्ता, उत्पादकता, उपजः च इति दृष्ट्या उत्पादनं सुधारयितुम्, रत्नस्य आभूषणस्य च निर्यातं अधिकं वर्धयितुं साहाय्यं कुर्वन् अस्ति।

मेनन् अवदत् यत्, "भारतीयक्रीडकाः एतस्य सुविधायाः उपयोगं कुर्वन्ति तदतिरिक्तं अधुना यूरोपीय-आभूषणकारिणः अपि गुणवत्तापरीक्षणार्थं सीएफसी-सेवानां उपयोगं आरब्धवन्तः" इति मेनन् अवदत् ।

सः अवदत् यत् अस्मिन् मासे प्रारम्भे कतिपयानां यूरोपीय-आभूषण-संस्थानां वरिष्ठाधिकारिणां दलं केन्द्रं गतं अस्ति।

तेषां प्रयोगशालाप्रबन्धकाः अपि सीएफसी-नगरं गतवन्तः इति मेनन् अजोडत् ।

भारतात् कुलरत्न-आभूषण-निर्यातस्य १०.२६ प्रतिशतं, स्टडेड्-आभूषण-निर्यातस्य ८५ प्रतिशतं च सीईपीजेड्-संस्थायाः भवति ।

भारतरत्नम मेगा सीएफसी इत्यस्य प्रमुखः - कार्यसमूहः कोलिन् शाहः अवदत् यत् अस्मिन् केन्द्रे एशियायाः प्रथमः 3D धातुमुद्रकः सहितः आधुनिकसाधनाः सन्ति, तथा च लघु-इकायिकाः एतेषां यन्त्राणां उपयोगं नाममात्रशुल्केन कर्तुं शक्नुवन्ति येन निर्माणं सरलीकर्तुं उत्पादकताम् वर्धयितुं च सहायकं भवति।

सः अवदत् यत् ९३ कोटिरूप्यकाणां व्ययेन स्थापिते केन्द्रे सॉफ्टवेयर-केन्द्रं, औजार-कक्षं च भवितुं अतिरिक्तं आभूषणनिर्मातृभ्यः प्रशिक्षणमपि प्रदाति।

शाहः अपि अवदत् यत् रत्नकारानाम् डिजाइनस्य रक्षणार्थं सम्यक् व्यवस्था अस्ति।

सः अवदत् यत् - "वयं लाभं प्राप्तुं न अत्र स्मः। एतेन एमएसएमई-संस्थासु अधिकानि कार्याणि सृज्यन्ते तथा च एतत् विश्वस्तरीयं उत्पादं निर्मातुं साहाय्यं करोति न तु प्रभावितानि कार्याणि।