अहमदाबाद, गुजरात भ्रष्टाचारविरोधी ब्यूरो इत्यनेन घूसप्रकरणेषु ९०० शिकायतां सम्पर्कं कृत्वा तेषां द्वारे सम्पर्कः कृतः यत् तेषां उत्पीडनं न भवति, पर्याप्तरूपेण रक्षणं च भवति इति शनिवासरे एकः अधिकारी अवदत्।

एतत् कदमः एजन्सी इत्यस्य 'CARE' अथवा Caring of Applicant and Responding Effectively इति कार्यक्रमस्य भागः अस्ति यत् अस्मिन् वर्षे जनवरी २६ दिनाङ्के आरब्धम् इति सः अवदत्।

"अस्मिन् कार्यक्रमे एसीबी-अधिकारिणः शिकायतया सह स्वनिवासस्थाने वा कार्यस्थाने वा व्यक्तिगतरूपेण सम्पर्कं कृत्वा उत्पीडनस्य विषये ज्ञातुं तस्य समुचितस्य सौहार्दपूर्णस्य च निवारणाय आवश्यकं कार्यवाही कर्तुं शक्नुवन्ति। अस्मिन् कार्यक्रमे (अस्य प्रारम्भात् आरभ्य) ९०० तः अधिकाः शिकायतां सम्पर्किताः सन्ति ).

अस्मिन् वर्षे अद्यावधि १०४ घूसप्रकरणाः पञ्जीकृताः सन्ति, तथैव सर्वकारीयकर्मचारिभिः सह असमानुपातिकसम्पत्त्याः १० प्रकरणाः अपि पञ्जीकृताः, यदा तु २५ कोटिरूप्यकाणां असमानुपातिकसम्पत्त्याः उत्खननं कृतम् इति विज्ञप्तौ उक्तम्।

"घूसप्रकरणेषु दोषीत्वस्य दरं सुदृढं कर्तुं प्रत्येकस्य यूनिटस्य सहायकनिदेशकस्य नेतृत्वे समितिः निर्मितवती अस्ति। समितिद्वारा कृतेषु उपक्रमेषु अस्मिन् वर्षे प्रथमत्रिमासे दोषीत्वस्य दरः ४६ प्रतिशतं यावत् अभवत्। सर्वकारः प्रदाति घूसप्रकरणेषु असमानुपातिकसम्पत्तिप्रकरणेषु च सम्यक् अन्वेषणं कृत्वा प्रमाणानि उत्तमरीत्या संग्रहयितुं विशेषज्ञानाम् सेवा" इति तत्र उक्तम्।

घूसविरोधी अभियाने अधिकान् जनान् सम्मिलितुं निरन्तरं जागरूकता अभियानं प्रचलति इति विज्ञप्तौ अग्रे उक्तम्।