मोदासस्य सकरियाग्रामस्य समीपे जगन्नाथपुरीतः भक्ताः प्रत्यागच्छन्ति स्म इति घटना अभवत्।

सूत्रेषु उक्तं यत्, “एकेन द्विचक्रिकायाः ​​कारणेन एषः दुर्घटना अभवत् इति कथ्यते यः सहसा मार्गे आविर्भूतः । दभोई-डिपो-बसस्य चालकः बाईकरं न प्रहारयितुं भ्रमितवान्, नियन्त्रणं त्यक्त्वा बसयानं विभाजकं कूर्दितवान्, अन्ततः निजी-लघुबस-यानेन सह टकरावं कृतवान् जीएसआरटीसी-बसस्य अग्रभागः भृशं क्षतिग्रस्तः अभवत्, निजीबसस्य अपि महती क्षतिः अभवत्” इति ।

“आहतानाम् उद्धाराय, चिकित्सायाश्च तत्कालं प्रयत्नाः कृताः, सर्वे क्षतिग्रस्ताः समीपस्थेषु चिकित्सालयेषु स्थानान्तरिताः । मृतानां मृत्योः परीक्षणार्थं जिलाचिकित्सालयं मोदासा नीतः अस्ति।”

स्थानीयपुलिसः राहत-उद्धार-कार्यक्रमं प्रारब्धवान्, राजमार्गं स्वच्छं कर्तुं क्रेन-साहाय्येन उभौ बसयानौ अपसारितौ । मोदासातः मालपुरपर्यन्तं मार्गः अस्थायीरूपेण विमुखः अभवत्, येन यातायातस्य जामः अभवत् । सामान्ययातायातप्रवाहस्य पुनर्स्थापनार्थं अधिकारिणः कार्यं कुर्वन्ति।

प्रारम्भिकसमाचाराः सूचयन्ति यत् निजीबसस्य यात्रिकाः ओडिशानगरस्य जगन्नाथपुरीनगरस्य तीर्थयात्रायाः कृते प्रत्यागच्छन्ति स्म। प्रचलति अन्वेषणस्य भागरूपेण दुर्घटनायाः सीसीटीवी-दृश्यानां समीक्षा कृता अस्ति ।