गांधीनगर (गुजरात) [भारत], स्थायिकृषिप्रथानां प्रवर्धनार्थं गुजरातसर्वकारेण नैनो यूरिया तथा नैनो डीएपी इत्येतयोः विषये ५० प्रतिशतं अनुदानं प्रदातुं विशेषयोजना घोषिता अस्ति।

अस्याः उपक्रमस्य उद्देश्यं कृषकाणां मध्ये एतेषां नवीन-उर्वराणां उपयोगं प्रोत्साहयितुं वर्तते, ये मृदा-स्वास्थ्यस्य कृते अधिकं पर्यावरण-अनुकूलाः, लाभप्रदाः च इति विश्वासः अस्ति

शनिवासरे १०२ तमे अन्तर्राष्ट्रीयसहकारीदिवसस्य अवसरे 'सहकार से समृद्धि' कार्यक्रमे वदन् केन्द्रीयगृहमन्त्री अमितशाहः आयोजने अस्याः योजनायाः लाभं प्रकाशितवान्।

सः द्रवस्य ठोसस्य च यूरियायाः पारम्परिकप्रयोगेन मृदागुणवत्तायां मानवस्वास्थ्ये च हानिकारकप्रभावः भवति इति सः बोधितवान् । नैनो यूरिया तथा नैनो डीएपी इत्येतयोः कृते परिवर्तनं कृत्वा कृषकाः एतान् प्रतिकूलप्रभावान् न्यूनीकर्तुं स्वस्थकृषिप्रथानां प्रवर्धनं कर्तुं शक्नुवन्ति।

मन्त्रिणा एतदपि दर्शितं यत् भारत-ऑर्गेनिक-अमुल् इति द्वौ ब्राण्ड्-द्वयम् अस्मिन् उपक्रमे अग्रणी अस्ति, येषु शतप्रतिशतम् जैविक-उत्पादाः प्राप्यन्ते |. वैश्विकप्रौद्योगिक्याः उपयोगेन एतेषां ब्राण्ड्-समूहानां उद्देश्यं भारते जैविककृषौ क्रान्तिं कर्तुं वर्तते ।

अमितशाहः सहकारी-आन्दोलनस्य ऐतिहासिक-महत्त्वस्य विषये टिप्पणीं कृतवान्, ग्रामीण-अर्थव्यवस्थायां तस्य दीर्घकालीन-उपस्थितिं महत्त्वं च अवलोकितवान् । पूर्वचुनौत्यस्य अभावेऽपि विशेषतया प्रधानमन्त्रिणा नरेन्द्रमोदीना सहकार्यस्य महत्त्वं बोधयितुं समर्पितं मन्त्रालयं स्थापितं इति कारणेन अस्य आन्दोलनस्य पुनरुत्थानम् अभवत्।

शाहः स्वसम्बोधने इथेनॉल-उत्पादनं, मक्का-कृषिः च इति द्वयोः प्रमुख-बिन्दुयोः सफलतायाः चर्चां कृतवान् । कृषकाणां कृते उचितमूल्यानि सुनिश्चित्य THSH तथा MSP इत्यत्र ऑनलाइन लेनदेनं कार्यान्वितं कृत्वा मक्काक्रयणप्रक्रिया सुव्यवस्थिता कृता अस्ति। एषा उपक्रमः न केवलं कृषकाणां लाभाय अपितु इथेनॉल-उत्पादनं वर्धयति, येन देशस्य पेट्रोल-आयातस्य उपरि निर्भरता न्यूनीभवति ।

शाहः ग्रामीण अर्थव्यवस्थायां सहकारीणां महत्त्वपूर्णां भूमिकां अपि बोधितवान्। सः सहकारीव्यवहारं क्षेत्रे एव तिष्ठतु इति आग्रहं कृतवान्, बाह्यवित्तीयनिर्भरतां परिहरन्। एकां प्रायोगिकपरियोजनां प्रकाशयन् सः अवदत् यत् बानास्कन्थ-पञ्चमहलयोः अतिरिक्त-निक्षेपाः ७८८ कोटिरूप्यकाणां चिह्निताः।

सहकारीक्षेत्रं अधिकं सुदृढं कर्तुं शाहः नाबार्ड् तथा राष्ट्रव्यापी सहकारीबैङ्कानां कृते जिलासहकारीबैङ्कानां दुग्धनिर्माणसमितीनां च खातानि उद्घाटयितुं आह्वानं कृतवान्। अस्य कदमस्य उद्देश्यं सहकारीरूपरेखायाः अन्तः वित्तीयदक्षतां वर्धयितुं धनस्य रक्षणं च अस्ति ।

नैनो यूरिया तथा नैनो डीएपी इत्येतयोः विषये गुजरातसर्वकारस्य अनुदानस्य उद्देश्यं कृषिस्थायित्वं वर्धयितुं वर्तते, यत् कृषकान् स्वस्थतरं अधिकोत्पादककृषिप्रथाः स्वीकर्तुं आवश्यकानि साधनानि समर्थनं च प्रदास्यति।