मुम्बई, कर्नाटकदेशे प्रसवपूर्वं लिंगपरीक्षां कृत्वा गर्भपातं कृत्वा ३२ वर्षीयायाः महिलायाः शवः महाराष्ट्रस्य सांगलीमण्डले कारात् बरामदः इति पुलिसैः मंगलवासरे उक्तम्।

सोमवासरे सांगलीनगरे एकस्मिन् कारमध्ये शवसहितं प्राप्तस्य मृतस्य महिलायाः परिवारस्य त्रयः सदस्याः पुलिसैः निरुद्धाः इति एकः अधिकारी अवदत्।

त्रयः कर्णाटकपुलिसस्य हस्ते समर्पिताः इति सः अवदत्।

मिराजतालुकानिवासी महिलायाः द्वौ बालकौ स्तः, तस्याः पतिः i सेना अस्ति इति सः अवदत्।

पुलिस-अनुसारं महिलां समीपस्थस्य कर्नाटकस्य चिकोडी-नगरस्य i बेलागावी-मण्डलस्य चिकित्सालयं नीता, यत्र तस्याः परिवारेण तस्य प्रसवपूर्वं लिंगपरीक्षा कृता इति कथ्यते।

ततः सा गर्भपातं कृतवती, तस्मिन् समये सा मृता, परन्तु चिकित्सालयः मृत्युप्रमाणपत्रं निर्गन्तुं नकारयति, यतः सा महिला महाराष्ट्रस्य निवासी आसीत् इति उद्धृत्य इति अधिकारी अवदत्।

महिलायाः परिवारः तस्याः शरीरं गृहीत्वा साङ्गलीनगरं गतवान् इति सः अवदत्।

कारमध्ये शवस्य विषये सूचनां प्राप्य पुलिसैः बसस्थानके th वाहनम् अवरुद्धम् इति अधिकारी अवदत्।

"वयं घटनायाः सूचनां गृहीतवन्तः परन्तु प्रकरणं न पञ्जीकृतवन्तः। शवपरीक्षायाः अनन्तरं कर्णाटकपुलिसं सूचितवन्तः, यतः मृत्युः तेषां अधिकारक्षेत्रे एव अभवत्" इति सः अवदत्।