गडचिरोली, महाराष्ट्रस्य गडचिरोलीमण्डले मंगलवासरे ६ लक्षरूप्यकाणां उपहारं वहन् एकः नक्सलीयः पुलिसस्य समक्षं आत्मसमर्पणं कृतवान् इति एकः अधिकारी अवदत्।

पड़ोसी छत्तीसगढस्य बीजापुमण्डलस्य निवासी गणेशगट्टापुनेम (३५) पुलिस उपमहानिरीक्षकस्य (ऑपरेशनजगदीशमीना) समक्षं आत्मसमर्पणं कृतवान् इति पुलिसेन विज्ञप्तौ उक्तम्।

पुनेमः २०१ तमे वर्षे भारामगढ एलओएस इत्यनेन सह आपूर्तिदलस्य सदस्यत्वेन नियुक्तः, २०१८ तमे वर्षे च दलस्य उपसेनापतिपदे पदोन्नतः अभवत् ।

सः २०१७ तमे वर्षे २०२ तमे वर्षे बीजापुरनगरस्य मिर्तुर-तिम्मेनार-नगरयोः सङ्घर्षेषु सम्मिलितः इति विज्ञप्तौ उक्तम् ।

पुनेमः स्वस्य आत्मसमर्पणस्य अन्येषु कारणेषु चिकित्सासुविधायाः अभावं, वरिष्ठकार्यकर्तृभिः विकासनिधिस्य दुरुपयोगं च उल्लेखितवान् इति पुलिसैः उक्तम्।

आत्मसमर्पणं कृतं नक्सली राज्यस्य केन्द्रस्य च पुनर्वासनीत्यानुसारं ५ लक्षरूप्यकाणि प्राप्स्यति इति तत्र उक्तम्।

विज्ञप्तिपत्रानुसारं विगतवर्षद्वये १४ कट्टरमाओवादिनः गडचिरोल्पुलिसस्य समक्षं आत्मसमर्पणं कृतवन्तः।

गडचिरोली पुलिस अधीक्षकः नीलोत्पालः आत्मसमर्पणं कर्तुं मुख्यधारासमाजं सम्मिलितुं च इच्छुकानां कृते सर्वा आवश्यकसहायतायाः आश्वासनं दत्तवान्।