रायन् टेन् डोस्चेट् इत्यनेन अद्यैव कोलकाता नाइट् राइडर्स् इत्यत्र गंभीरेन सह सहकार्यं कृतम्, यत्र सः २०२४ तमस्य वर्षस्य विजयी अभियानस्य समये दलस्य फील्डिंग् प्रशिक्षकरूपेण योगदानं दत्तवान्

केकेआर-सङ्गठनेन सह स्वस्य भूमिकायाः ​​परं टेन् डोस्चेट् मताधिकारस्य सहायककम्पनीनां अन्तः बहुपदं धारयति, यत्र कैरिबियन-प्रीमियर-लीग्, मेजर-लीग्-क्रिकेट्, ILT20 च सन्ति

क्रिक्बज्-पत्रिकायाः ​​प्रतिवेदनानुसारं दलस्य प्रबन्धने मुक्तहस्तस्य अनुरोधं कृतवान् गंभीरः ४४ वर्षीयः डच्-क्रीडकः स्वस्य प्रमुखसहकारिषु अन्यतमः इति इच्छति परन्तु अन्तिमनिर्णयः बीसीसीआइ-संस्थायाः अस्ति, यः अद्यैव प्रशिक्षणभूमिकायाः ​​कृते केवलं भारतीयकर्मचारिणां नियुक्तेः पक्षे अस्ति ।

पूर्वं भारतस्य पूर्वसर्वपक्षीयः केकेआर-पृष्ठकक्षदलस्य अभिन्नभागः अभिषेकनायरः गम्भीरप्रशिक्षकरूपेण गम्भीरस्य दलस्य सदस्यत्वेन सम्मिलितः भवितुम् अर्हति इति समाचाराः दावान् कृतवन्तः।

प्रचलति विचारः तस्याः भूमिकायाः ​​परितः परिभ्रमति यत् यदि चयनितः चेत् रायन् टेन् डोस्चेट् सम्भाव्यतया स्वीकुर्वितुं शक्नोति परन्तु बीसीसीआई राहुलद्रविडस्य विद्यमानस्य प्रशिक्षणदलस्य सदस्यं टी दिलीपं फील्डिंगप्रशिक्षकपदार्थं धारयितुम् इच्छति इति प्रतिवेदने अजोडत्।