नवीदिल्ली [भारत], कर्नाटकस्य बगलकोट्नगरे दक्षिणक्षेत्रस्य वुशुलीगस्य सह खेलो इण्डिया महिलालीगस्य २०२४-२५ संस्करणं सोमवासरे आरभ्यते। साण्डा-ताओलू-इत्येतयोः उप-कनिष्ठ-कनिष्ठ-वरिष्ठ-वर्गयोः कुलम् ३०० क्रीडकाः भागं गृह्णन्ति ।

आन्ध्रप्रदेश, पाण्डिचेरी, तमिलनाडु, केरल, कर्नाटक, तेलङ्गाना, अण्डमान तथा निकोबार, लक्षद्वीप, ओडिशा इत्यादीनां सर्वेषां वुशुक्रीडकानां कृते सहभागिता उद्घाटिता अस्ति।

खेलो इण्डिया महिलालीगस्य उपक्रमस्य चतुर्थः सत्रः २०२३-२४ तमस्य वर्षस्य सफलस्य सत्रस्य अनन्तरं आरभ्यते, यस्मिन् कुलम् ५०२ सम्पन्नप्रतियोगितासु १८ क्रीडासु च ३६ राज्येभ्यः संघप्रदेशेभ्यः च ५६,००० तः अधिकानां महिलाक्रीडकानां सहभागिता अभवत्

विगतकेषु वर्षेषु अद्यावधि लीगस्य प्रभावस्य विषये टिप्पणीं कुर्वन् राष्ट्रियवशुमुख्यप्रशिक्षिका कुलदीपहण्डुः एसएआइ मीडिया इत्यस्मै अवदत् यत्, "खेलो इण्डिया महिलालीगेन वुशुराष्ट्रीयपञ्चाङ्गाय, त्रयोऽपि विभागेषु महिलाक्रीडकानां कृते च महत् प्रवर्धनं कृतम् अस्ति।" - उपकनिष्ठाः, वरिष्ठाः, वरिष्ठाः च अस्य लाभं प्राप्नुवन्ति। यथार्थतः सम्यक् स्वीक्रियते, सहभागितायाः आँकडा: च बहुगुणाः वर्धिताः सन्ति।

“खेलो इण्डिया १० का दम् इत्यादिभिः उपक्रमैः यत्र प्रत्येकं राज्यात् न्यूनातिन्यूनं ८०० महिलाः स्पर्धां कर्तुं आगताः, तत्र परिदृश्यं पूर्णतया परिवर्तितम्। जम्मू-कश्मीर-देशः, पूर्वोत्तरः वा देशस्य अन्यः कोऽपि प्रदेशः वा, वुशु-क्रीडकाः अग्रे आगच्छन्ति “एषा लीगः अन्तर्राष्ट्रीय-कार्यक्रमेषु क्रीडायां अधिकानि पदकानि प्राप्तुं प्रेरयति, एषा महती उपक्रमः, एसएआइ-संस्थायाः स्वागतयोग्यः सोपानः च अस्ति,” हन्दु उवाच।

उप-कनिष्ठ-कनिष्ठ-वरिष्ठ-क्रीडायाः शीर्ष-८ वुशु-क्रीडकानां मध्ये ७.२ लक्षरूप्यकाणां पुरस्कारधनं साझां भविष्यति।

दक्षिणक्षेत्रस्य आयोजनम् अस्मिन् सत्रे वुशुलीगस्य प्रथमः आयोजनः अस्ति, अस्मिन् वर्षे अन्ते पूर्वक्षेत्रं, उत्तरक्षेत्रं, पश्चिमक्षेत्रं च एक्शन् गच्छति