गुवाहाटी, केन्द्रीयविद्युत्मन्त्री मनोहरलालखट्टरः मंगलवासरे पूर्वोत्तरक्षेत्रे विद्युत्क्षेत्रस्य विकासं प्रवर्तयितुं सह स्थायिभविष्यस्य सामूहिकप्रयत्नेषु बलं दत्तवान्।

गुवाहाटीनगरे क्षेत्रस्य विद्युत्मन्त्रिणां सभायाः अध्यक्षतां कुर्वन् मन्त्री सामूहिकप्रयत्नेषु बलं दत्तवान्।

"अद्य गुवाहाटीनगरे सर्वमहत्त्वपूर्णविद्युत्मन्त्रीसम्मेलनस्य (पूर्वोत्तरक्षेत्रस्य) अध्यक्षतां कृतवान्। सत्रस्य कालखण्डे, पूर्वोत्तरे विद्युत्क्षेत्रस्य विकासं प्रवर्तयितुं सह अधिकं आशाजनकं & स्थायिभविष्यं प्रति सामूहिकप्रयत्नानाम् महत्त्वं प्रकाशितवान् region" इति खट्टरः X इत्यत्र एकस्मिन् पोस्ट् मध्ये लिखितवान् ।

असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा अपि सूक्ष्मब्लॉगिंगसाइट् इत्यत्र एकस्मिन् पोस्ट् मध्ये लिखितवान् यत् "प्रभारग्रहणानन्तरं माननीयकेन्द्रीयमन्त्री श्री @mlkhattar ji इत्यनेन सह प्रथमवारं असमयात्रायां मया अत्यन्तं फलप्रदं चर्चा कृता।

सः अवदत् यत् राज्येन "असमस्य विद्युत् वर्धितां माङ्गं पूर्तयितुं गैसमूल्यानां तर्कसंगतीकरणे सहायतार्थं सहायतां याचितवती। राज्यस्य चरमविद्युत्मागधा पूर्वमेव २५०० मेगावाट् अधिकं पारितवती अस्ति।

सरमा इत्यनेन केन्द्रीयविद्युत्मन्त्रीं पीएमएय (यू) गृहाणां वर्धितायाः माङ्गल्याः विषये सूचितम्, यतः राज्येन स्वीकृतानां १.७ लक्षगृहाणां ६० प्रतिशताधिकं गृहं पूर्वमेव वितरितम् अस्ति।

"नगरीय पेयजलप्रदायस्य संतृप्तिम् प्राप्तुं, गुवाहाटी-नद्याः मोर्चायां निर्माणं कर्तुं, गुवाहाटी-समीपे जी-२० सिद्धान्तेषु नूतनं उपग्रह-नगरं विकसितुं च अस्माकं योजनाः साझाः कृताः। राज्ये नगरनियोजनस्य उत्कृष्टताकेन्द्रस्य स्थापनायाः सम्भावनायाः विषये अपि वयं विचारं कृतवन्तः। सीएम पोस्ट कृतवान्।

X विषये अन्यस्मिन् पोस्ट् मध्ये मुख्यमन्त्रीकार्यालयेन उक्तं यत् सरमा विविधविषयेषु चर्चां कृत्वा विद्युत्क्षेत्रस्य नगरीयमूलसंरचनायाः च पुनर्निर्माणार्थं राज्यस्य उपक्रमानाम् विषये केन्द्रीयमन्त्रीं सूचितवान्।

"एचसीएम इत्यनेन एतदपि संप्रेषितं यत् माननीय पीएम श्री @narendramodi इत्यनेन प्रेरितम् राज्यं नीतिसमर्थनं सक्षमीकरणद्वारा किफायती हरित ऊर्जा सुनिश्चित्य प्रयत्नाः तीव्रताम् अयच्छति" इति सीएमओ अजोडत्।