लॉस एन्जल्स, अभिनेता-गायकः क्रिस कोल्फर्, संगीतहास्यनाटके "ग्ली" इत्यस्मिन् कर्ट हम्मेल इत्यस्य भूमिकायाः ​​कृते प्रसिद्धः, कथयति यत् तस्मै सल्लाहः दत्तः यत् सः वास्तविकजीवने समलैङ्गिकरूपेण न बहिः आगन्तुं यतः एतेन तस्य करियरस्य नाशः भविष्यति।

लोकप्रिये फॉक्स-श्रृङ्खलायां अभिनेता "ग्ली" इत्यस्य षट्-ऋतुषु खुलेन समलैङ्गिक-उच्चविद्यालयस्य छात्रस्य भूमिकां निर्वहति स्म, यत् २००९ तः २०१५ पर्यन्तं चलितम् ।

३४ वर्षीयः सः अवदत् यत् शो इत्यस्मिन् तस्य चरित्रं समलैङ्गिकम् इति ज्ञात्वा सः "आतङ्कितः" अभवत् ।

"अहं अतीव रूढिवादीनगरे वर्धितः यत्र मुक्ततया समलैङ्गिकत्वं खतरनाकम् आसीत्। अहं स्मरामि यदा अहं 'ग्ली' इत्यत्र आगतवान् तदा भूमिका मम कृते लिखिता आसीत्, अहं च न जानामि स्म यत् भूमिका का भविष्यति, अतः अहं तत् उद्घाटितवान् स्क्रिप्ट् तथा च यदा अहं प्रथमवारं पटकथां पठितवान् तदा एव अहं दृष्टवान् यत् एतत् मुक्ततया समलैङ्गिकं पात्रम् अस्ति तथा च अहं आतङ्कितः अभवम्” इति कोल्फर् इन्टरटेन्मेण्ट् वीकली इत्यस्मै अवदत्।

२०११ तमे वर्षे "ग्ली" इत्यस्य कृते सर्वोत्तमसमर्थकनटवर्गे गोल्डन् ग्लोब्-पुरस्कारं प्राप्तवान् अयं अभिनेता स्वस्य करियरस्य संरक्षणार्थं किञ्चित्कालं यावत् स्वस्य यथार्थपरिचयं "गोपितवान्" इति

"यदा अहं शो इत्यस्य चलच्चित्रीकरणं आरब्धवान् तदा मया बहु जनाः मां वदन्ति स्म यत् 'भवतः यत् किमपि भवति तत् बहिः मा आगच्छतु यतः तत् भवतः करियरस्य नाशं करिष्यति' इति।"

"अतः अहं किञ्चित्कालं यावत् निगूढः अभवम्। परन्तु अहं तान् अपि अवदम् यत् 'अहं स्वरेण तत् गोपयितुं न शक्नोमि... अहं अधिकांशजनानां अपेक्षया अधिकं स्त्रीलिंगी अस्मि। अहं तत् गोपयितुं न शक्नोमि।' ते च अवदन् यत् 'मा चिन्ता करोषि यावत् भवन्तः कदापि तत् सम्बोधनं न कुर्वन्ति तावत् अन्ते भवन्तः तस्य पुरस्कारं प्राप्नुयुः' इति सः अपि अवदत्।

कोल्फर् "ग्ली" इत्यस्मात् पूर्वं भ्रमणं कुर्वन् एकां घटनां कथितवान् यदा एकः लघुः बालकः तस्मै एकं लिफाफं दत्तवान् यस्मिन् इन्द्रधनुषस्य कागदपत्रेण सह "धन्यवादः" इति टिप्पणं लिखितम् आसीत्

तस्मिन् क्षणे अभिनेता अवदत् यत् सः जानाति यत् सः सार्वजनिकरूपेण बहिः आगन्तुं अर्हति यतोहि तस्य कामुकतायाः विषये मुक्तः भवितुं कस्यापि अभिनयस्य भूमिकायाः ​​अपेक्षया "अधिकं महत्त्वपूर्णम्" अस्ति ।

"तदा अहं चिन्तयन् आसीत् यत् 'ठीकम्, आम्, यदि अहं मुक्ततया समलैङ्गिकः अभिनेता अस्मि, आम्, अहं कदापि प्रमुखं पुरस्कारं न प्राप्नुयाम्। अहं कदापि सुपरहीरो इत्यस्य भूमिकां न प्राप्नुयाम्'। परन्तु अहं मन्ये यत् अहं तस्य दीपः भवितुं शक्नोमि सकारात्मकता तथा जनानां कृते तत् आरामं प्रदातुं ध्यानात् अधिकं महत्त्वपूर्णम् अस्ति" इति सः अवदत्।