राज्यसर्वकारस्य ‘प्रमादस्य’ दोषं दत्त्वा हुडा एकस्मिन् वक्तव्ये अवदत् यत् “कृषकाः बहुदिनानि यावत् उत्पादविक्रयणस्य वारं प्रतीक्षन्ते स्म विपणौ धान्यस्य उत्थापनस्य व्यवस्था नासीत्। ७२ घण्टाभिः अन्तः क्रयकारिणां अनन्तरं कृषकाणां भुक्तिं स्वच्छं कृत्वा सर्वकारेण यथार्थता पुनः उजागरिता अस्ति” इति ।

हुडा इत्यनेन अपि उक्तं यत् भारतस्य मौसमविभागस्य (IMD) वर्षाणां पूर्वानुमानं कृत्वा अपि सर्वकारः सुप्तः अभवत्।

“उत्थापनस्य अभावात् विपणयः धान्यैः पूरिताः भवन्ति । बाध्यतां प्राप्य कृषकाः स्वगोधूमं मार्गेषु पातुं बाध्यन्ते” इति सः अवदत्।

“मुक्तगगनस्य अधः शयानं सस्यं वर्षाजलेन प्रक्षालितम् । कृषकाणां हानिः भवति इति भाजसर्वकारः प्रत्यक्षतया उत्तरदायी अस्ति” इति काङ्ग्रेसनेता अवदत्।

सः अपि स्वस्य आग्रहं पुनः अवदत् यत् सर्वकारेण पोर्टलस्य उपद्रवं निवारयित्वा शीघ्रमेव उत्थापनं भुक्तिं च कर्तव्यं येन कृषकाः अग्रिमस्य ऋतुस्य सज्जतां कर्तुं शक्नुवन्ति। अपि च रायकारणात् येषां कृषकाणां हानिः अभवत् तेषां क्षतिपूर्तिः सर्वकारेण करणीयम् इति सः अवदत्।

इतरथा मुख्यसचिव टी.वी.एस.एन. प्रसादः उपायुक्तं निर्देशं दत्तवान् यत् ओला-तूफानेन क्षतिग्रस्तसस्यानां शीघ्रं सर्वेक्षणं कुर्वन्तु येन समय-क्षतिपूर्तिः सुनिश्चिता भवति।

प्रसादः रविवासरस्य सायं यावत् न्यूनातिन्यूनं ५० प्रतिशतं स्टॉक् शीघ्रं th गोदामेषु स्थानान्तरितः भवेत् इति आग्रहं कृत्वा मण्डीभ्यः स्टॉक् उत्थापनस्य आवश्यकतायाः उपरि बलं दत्तवान्।

सः उपायुक्तान् अपि निर्देशं दत्तवान् यत् ते आयोगस्य एजेण्ट्-कृषकाणां च मध्ये संवादस्य सुविधां कुर्वन्तु, कृषकान् आग्रहं कृतवान् यत् ते गोधूमस्य आगमनार्थं स्थानं स्वच्छं कर्तुं स्वसस्यानि क्रयणकेन्द्रेषु आनयितुं निवृत्ताः भवेयुः।

फलतः रविवासरे क्रयणं न भविष्यति।

प्रसादः अधिकारिभ्यः स्पष्टनिर्देशान् अपि दत्तवान् यत् कृषकाणां सस्यविक्रये किमपि समस्या न भवेत्, सस्यानां भुक्तिः च सर्वेषु परिस्थितिषु निर्धारितकालान्तरे सुनिश्चितं भवेत्।