उपलब्धा आधिकारिकसूचनानुसारं द्वयोः संस्थायोः अधिकारिणः, येषु एतादृशाः बम्ब-भय-ईमेलाः प्राप्ताः, ते राज्यसञ्चालिताः S.S.K.M. दक्षिण कोलकातायां मेडिकल कॉलेज एण्ड हॉस्पिटल तथा नगरस्य उत्तरबाह्यभागे रवीन्द्रभारती विश्वविद्यालयः।

नगरस्य एकः निजविश्वविद्यालयः अपि एतादृशं बम्ब-भय-ईमेलं प्राप्तवान् इति नगरपुलिस-अधिकारी अवदत् ।

सूत्रेषु उक्तं यत्, सूचिते सति बम्बनिष्कासनदलस्य कर्मचारिणः, स्निफरकुक्कुराः च सहिताः पुलिसाः तेषु स्थानेषु आगतवन्तः यत्र एतादृशाः ईमेल-धमकीः प्राप्ताः आसन्।

नवीनतमसूचनापर्यन्तं किमपि शङ्कितं न ज्ञातं तथा च पुलिस शङ्कते यत् सम्भवतः एतादृशाः ईमेल-पत्राणि भ्रमाः आसन् इति। परन्तु यस्मात् ईमेल-सङ्केतः ईमेल-पत्राणि प्रेषितानि तस्य आधारेण नगर-पुलिसस्य साइबर-अपराध-विभागेन IP-सङ्केतस्य परिचयस्य प्रक्रिया आरब्धा, ततः प्रेषकस्य पहिचानस्य, स्थापनस्य च प्रक्रिया आरब्धा अस्ति