विभागेन गुरुवासरे सूचितं यत् लाङ्गबीच् अग्निशामकविभागस्य सदस्याः प्रायः सायं ९:२१ वादने प्रतिक्रियां दत्तवन्तः। (स्थानीयसमये) बुधवासरे ४८ पादपरिमितस्य (प्रायः १४.६ मीटर्) यावत् व्यासस्य नौकायाः ​​सूचनां प्राप्य अलमिटोस् खाड़ी-जेट्टी-मध्ये दुर्घटनाम् अकरोत् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

"कुलं ११ रोगिणः अस्मिन् घटनायां सम्बद्धाः आसन्। दुर्भाग्येन एकः पुष्टिकृतः प्राणघातकः अभवत्" इति विभागेन उक्तं, "शेषदश रोगिणः स्थानीयक्षेत्रे चिकित्सालयं प्रेषिताः। त्रयः रोगिणः गम्भीराः इति चिह्निताः" इति।

केवलं ४०-५० वर्षीयः इति वर्णितः पीडिता नौकायां मृतः इति घोषितः इति स्थानीयकेटीएलए दूरदर्शनस्थानकेन उक्तम्।

सुखनौकायाः ​​शिलासु प्रहारस्य सटीकं कारणं अस्पष्टम् अस्ति, परन्तु अधिकारिणः स्थानीयमाध्यमेभ्यः अवदन् यत् वेगः सम्भवतः एकः कारकः अस्ति इति।