त्रिशूर (केरल), राज्यस्य पारम्परिकप्रदर्शनकलासंरक्षणप्रवर्धनार्थं प्रमुखसार्वजनिकसंस्था केरलकालमण्डलमस्य इतिहासे प्रथमवारं तस्य भोजनालये १० जुलै, २०१८ दिनाङ्के छात्राणां कृते अशाकाहारीव्यञ्जनानि परोक्षितानि। लोकप्रियमागधानुसारम्।

डीम्ड्-टू-बी-विश्वविद्यालयस्य एकः अधिकारी अवदत् यत् वियुर् केन्द्रीयकारागारस्य कैदिनां चालितस्य प्रसिद्धे पाकशालायां निर्मितं कुक्कुटबिरयानी बुधवासरे छात्राणां कृते परोक्ष्यते।

१९३० तमे वर्षे अस्य स्थापनायाः अनन्तरं प्रथमवारं संस्थायाः छात्राणां कृते भोजनं परोक्ष्यते यत् केवलं वनस्पति-आधारितं दुग्ध-आधारितं वा न आसीत् इति अधिकारी अवदत्।

कलामण्डलम् एकः आवासीयः संस्था अस्ति, या कथकली, मोहिनीयतम्, थुल्लाल, कुटियात्तम् (पुरुषः महिला च), पञ्चवाद्यम्, कर्नाटकसङ्गीतम्, मृदङ्गम् इत्यादिषु विविधप्रदर्शनकलासु प्रशिक्षणं प्रदाति

मांसाधारितव्यञ्जनानि परोक्षितुं निर्णयः विश्वविद्यालयस्य अधिकारिभिः छात्राणां वनस्पतिआधारितभोजनेषु एव सीमिताः न भवेयुः इति आग्रहस्य प्रतिक्रियारूपेण कृतः इति अधिकारी अवदत्।

प्रारम्भे छात्राणां, शिक्षकाणां, अशिक्षककर्मचारिणां च प्रतिनिधिभिः सह गडबडसमितिः निर्मितवती, छात्राणां माङ्गल्याः आधारेण च १० जुलै दिनाङ्के कुक्कुटबिरयानी परोक्षितुं निर्णयः कृतः

मेस् समितिः २० जुलै दिनाङ्के मिलितुं निश्चिता अस्ति, छात्राणां कृते अन्येषां मांसाधारितव्यञ्जनानां परोक्षणस्य निर्णयः अपेक्षितः इति अधिकारी अवदत्।

"भोजनं निःशुल्कं परोक्ष्यते, अशाकाहारीव्यञ्जनानि च मासे एकवारं द्वौ वा परोक्षितुं शक्यन्ते स्म" इति अधिकारी अवदत् .

यदा संकायस्य एकस्मात् विभागेन मांसाधारितभोजनं भोजनालयस्य मेनूमध्ये समावेशयितुं कथितविरोधस्य विषये पृष्टे सति, अध्ययनस्य भागरूपेण तैलचिकित्सां कुर्वतां छात्राणां स्वास्थ्यं प्रभावितं करिष्यति इति चिन्ताम् उद्धृत्य, अधिकारी अवदत् यत् कोऽपि शिकायतां न कृता एतावता प्राप्तः।

केरल कलामण्डलमस्य स्थापना १९३० तमे वर्षे प्रख्यातकविः पद्मभूषणवल्लथोलनारायण मेनन् इत्यनेन तस्य निकटसहकारिणा मनक्कुलम मुकुन्दराजेन च कक्कडकरणवप्पडस्य संरक्षणे कृता ।

प्रारम्भे एतत् कथकली-प्रशिक्षणकेन्द्रम् एव आसीत् ।

त्रिशूरमण्डलस्य चेरुथुरुथीग्रामे भरथपुझानद्याः तटे स्थितं केरलकलामण्डलं २००६ तमे वर्षे मार्चमासस्य १४ दिनाङ्के केन्द्रसर्वकारेण कलासंस्कृतेः विश्वविद्यालयः इति घोषितम्

एकः डीम्ड्-टू-बी-विश्वविद्यालयः इति नाम्ना केरल-कलामण्डलम् सम्प्रति स्नातक-स्नातक-उत्तर-पीएचडी-शोधकार्यक्रमाः, तथैव माध्यमिक-उच्च-माध्यमिक-पाठ्यक्रमाः च प्रदाति, ये सर्वे एकस्याः छतस्य अधः सन्ति