तिरुवनन्तपुरम, केरलस्य मुख्यमन्त्री पिनारायी विजयनः सोमवासरे राज्यस्य सर्वेषु विश्वविद्यालयेषु चतुर्वर्षीयस्नातककार्यक्रमानाम् आधिकारिकतया आरम्भं कृतवान् तथा च उच्चशिक्षाक्षेत्रे महत्त्वपूर्णपरिवर्तनं करिष्यति इति उक्तवान्, यत्र सम्पूर्णे विश्वे अधिकपरिवर्तनानि दृश्यन्ते।

सः अवदत् यत् पारम्परिकशिक्षणविधयः परिवर्तिताः उच्चशिक्षाक्षेत्रं कौशलविकासस्य, रोजगारप्रशिक्षणस्य, ज्ञानजननस्य च क्षेत्रं भवति।

राज्ये सर्वोच्चप्राथमिकतायां उच्चशिक्षाक्षेत्रे घटमानानां परिवर्तनानां अनुरूपं राज्ये स्नातककार्यक्रमाः पाठ्यक्रमाः च संशोधिताः इति सः अवदत्।

एकदा केवलं महाविद्यालयपरिसरतः एव शिक्षितुं सीमितस्य राज्यस्य उच्चशिक्षाक्षेत्रस्य सामग्रीयां संरचनायां च नूतनसुधारैः अधिकं परिवर्तनं भविष्यति इति मुख्यमन्त्री अवदत्।

नूतनचतुर्वर्षीयस्नातककार्यक्रमेषु ऑनलाइनमञ्चाः, व्यावहारिकप्रशिक्षणं, क्षेत्रभ्रमणं च समाविष्टाः विविधक्षेत्राणि समानरूपेण महत्त्वं प्राप्नुयुः इति सः स्पष्टीकरोति।

विजयन इत्यनेन अत्रत्याः महिलानां शासकीयमहाविद्यालये आयोजिते कार्यक्रमे नूतनकार्यक्रमस्य उद्घाटनं कृतम्।

"एषः समयः यदा अस्माकं ज्ञानक्षेत्रेषु, रोजगारक्षेत्रेषु च अधिकं परिवर्तनं दृश्यते। एतत् अधिकतया उच्चशिक्षाक्षेत्रे प्रतिबिम्बितं भविष्यति" इति सः अवदत्।

वामपक्षीयः दिग्गजः अग्रे व्याख्यातवान् यत् ज्ञानजननं कौशलविकासाय च समानं महत्त्वं ददाति द्वयमुखः दृष्टिकोणः संशोधितपाठ्यक्रमस्य पाठ्यक्रमस्य च मुख्यविषयः भविष्यति।

सः अवदत् यत् कार्यक्रमानां एकं मुख्यं विशेषता अस्ति यत् छात्राः स्वयमेव स्वस्य पाठ्यक्रमस्य पाठ्यक्रमस्य च परिकल्पनां कर्तुं शक्नुवन्ति।

अध्यापन-अध्ययन-मूल्यांकनयोः वर्तमानपरिवर्तनानि अभवन् । अग्रिमे चरणे विद्यमानस्य कार्यक्रमस्य पुनर्गठनं भवितुमर्हति इति सः अवदत्।

विजयनः अवदत् यत् पाठ्यक्रमपुनरीक्षणेन कार्यक्रमसुधारेन च सह तस्य सर्वकारः आधारभूतसंरचनाविकासाय अपि समानं महत्त्वं ददाति।

छात्राणां स्वतन्त्रता शैक्षिकसुधारस्य मूलपक्षः इति सः अवदत्।