इदुक्की (केरल), केरलस्य अस्मिन् उच्चपरिधिमण्डले कथिते अवैधरूपेण संचालिते गजपार्के गतसप्ताहे लक्ष्मीनाम्ना जम्बो इत्यनेन महौतस्य दुःखदहत्यायाः अनन्तरं पशुअधिकारसङ्गठने पेटा इत्यनेन राज्यस्य वन्यजीवविभागेन आग्रहः कृतः यत् सः पचीडर्मस्य पुनर्वासं कर्तुं क अभयारण्यम् ।

केरलस्य सर्वेषां अवैधसफारीपार्कानाम् स्थायिरूपेण बन्दीकरणस्य, तत्र बद्धानां सर्वेषां गजानां पुनर्वासस्य च आह्वानं कृतम् इति संस्थायाः विज्ञप्तौ उक्तम्।

"ये गजाः वर्षाणि यावत् शृङ्खलाबद्धाः, उत्पीडिताः, शस्त्रैः तर्जिताः च भवन्ति ते भयेन कुण्ठायाः च आक्रमणं कुर्वन्ति इति प्रसिद्धाः सन्ति।"

"पेटा इण्डिया मुख्यवन्यजीवप्रहरणाय आह्वानं करोति यत् लक्ष्मीं परिचर्यायै अभयारण्ये प्रेषयित्वा तस्याः सम्मुखीभवितुं शक्नुवन्ति ये मानवाः च तत्क्षणमेव रक्षन्तु तथा च सर्वाणि अवैधनिकुञ्जानि बन्दं कुर्वन्तु ये गजान् पर्यटकान् वहितुं खतरनाकरूपेण बाध्यन्ते" इति पेटा इण्डिया वकालतनिदेशकः खुशबू गुप्ता उक्तवान् विमोचने ।

पेटा इण्डिया इत्यनेन स्वस्य विज्ञप्तौ अन्येषां घटनानां उल्लेखः अपि कृतः यत्र दक्षिणराज्ये बद्धगजाः जनानां उपरि आक्रमणं कृत्वा घातिताः, मारिताः च अभवन् ।

तत्र उक्तं यत् भारते केरलसहिताः बहवः बद्धाः गजाः अवैधरूपेण धारिताः सन्ति अथवा अनुमतिं विना एकस्मात् राज्यात् अन्यस्मिन् राज्ये वाहिताः सन्ति।

"गजाः वन्यपशवः सन्ति, तेषां प्रशिक्षणं च तेषु हिंसकरूपेण आधिपत्यं कृत्वा, यथा तान् वशीकृत्य ताडयित्वा, वेदनाप्रयोगाय शस्त्रप्रयोगेन च भवति

"मन्दिरेषु बद्धाः, सवारीं कर्तुं प्रयुक्ताः बहवः गजाः घण्टाभिः यावत् कंक्रीटस्य उपरि शृङ्खलाबद्धत्वेन अत्यन्तं कष्टप्रदाः पादसमस्याः, पादव्रणाः च प्राप्नुवन्ति । तेषु अधिकांशः पर्याप्तं भोजनं, जलं, पशुचिकित्सा, प्राकृतिकस्य किमपि आभासं च न प्राप्नुवन्ति जीवनम्" इति विज्ञप्तौ उक्तम् ।

एतादृशेषु परिस्थितिषु निवसन्तः गजाः तीव्ररूपेण कुण्ठिताः भूत्वा प्रहारं कुर्वन्ति, कदाचित् महौट्, भक्ताः, पर्यटकाः, अन्ये मानवाः वा मारयन्ति इति तत्र उक्तम्।

पेटा इण्डिया इत्यनेन अपि उक्तं यत् हेरिटेज एनिमल टास्क फोर्स् इत्यस्य अनुसारं केरलनगरे १५ वर्षेषु ५२६ जनाः बद्धगजाः मारिताः।

"पेटा इण्डिया वास्तविकगजानां स्थाने जीवनसदृशानां यांत्रिकगजानां अन्यस्य वा अपशुसाधनानाम् उपयोगं प्रोत्साहयति तथा च पूर्वमेव बन्धने स्थितानां गजानां अभयारण्येषु निवृत्तानां वकालतम् करोति यत्र ते अशृङ्खलाबद्धाः अन्यगजानां च सङ्गमे निवसितुं शक्नुवन्ति स्म, मनोवैज्ञानिकतया शारीरिकतया च चिकित्सां कर्तुं शक्नुवन्ति वर्षाणां एकान्तवासस्य, बन्धनस्य, दुरुपयोगस्य च आघातात्" इति विज्ञप्तौ उक्तम् ।