तिरुवनन्तपुरम्, न्यायस्य नूतना आशां प्रदातुं केरल-सर्वकारेण मंगलवासरे उक्तं यत् कासरगोड्-मण्डले एण्डोसल्फान-पीडितानां सूचीतः बहिष्कृतानां १०३१ जनानां विवरणं पुनः परीक्षितं भविष्यति, ये जनाः योग्याः इति ज्ञाताः तेषां अन्तिमसूचौ समाविष्टाः भविष्यन्ति।

एतत् मुख्यमन्त्री पिनारायी विजयेन अत्र एण्डोसल्फान् पीडितानां पुनर्वासस्य उपायानां विषये चर्चां कृत्वा एकस्मिन् सत्रे घोषितम्।

कासारागोड्-नगरस्य शतशः जनाः काजूवृक्षेषु प्रयुक्तेन विषाक्तकीटनाशकेन एण्डोसल्फान्-इत्यनेन प्रभाविताः अभवन्, येन स्वास्थ्यस्य गम्भीराः समस्याः, विकलाङ्गता च अभवन् पीडिताः तेषां परिवाराः च न्यायाय, क्षतिपूर्तिं च प्राप्तुं युद्धं कुर्वन्ति ।

अत्र मुख्यमन्त्रीकार्यालयेन (सीएमओ) जारीकृतस्य विज्ञप्त्यानुसारं २०१७ तमस्य वर्षस्य प्राथमिकसूचौ ये १०३१ जनाः समाविष्टाः आसन्, तेषां बहिष्कारस्य कारणानि निर्धारयितुं पुनः परीक्षणं भविष्यति।

"सर्वकारः तेषां प्रकरणानाम् पुनः परीक्षणं कृत्वा योग्यतां प्राप्तानां सूचीयां योजयिष्यति। मुख्यमन्त्री आवश्यकचिकित्सासहायतां प्रदातुं विभिन्नक्षेत्रेषु चिकित्साशिबिराणां स्थापनां कर्तुं निर्देशं दत्तवान्। एतस्य आधारेण अन्तिमसूची निर्माय प्रकाशिता भविष्यति।" सेप्टेम्बरमासस्य अन्ते यावत् एण्डोसल्फान् सेल् इति ग्रन्थः इति उक्तम् ।

विज्ञप्तौ उक्तं यत् सम्प्रति २०,८०८ जनानां क्षेत्रस्तरीयपरीक्षा प्रचलति।

परीक्षा त्रयः चरणाः क्रियन्ते। ६२०२ जनानां क्षेत्रपरीक्षायाः प्रथमचरणं सम्पन्नम् अस्ति । द्वितीयचरणस्य प्राथमिकचिकित्सापरीक्षा तृतीयचरणस्य चिकित्सामण्डलपरीक्षा च अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं सम्पन्नं भविष्यति।

तत्र उक्तं यत् मुख्यमन्त्री २०११ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्कात् परं जन्म प्राप्यमाणानां विकलाङ्गबालानां विशेषपरिचर्या, रक्षणं च कर्तुं निर्देशं दत्तवान्।

एण्डोसल्फान् पीडितानां निःशुल्कचिकित्सायाः कृते केन्द्रसर्वकारेण धनं प्रदातुं त्यक्तम् आसीत्, परन्तु अधुना कासारगोड् विकाससङ्कुलस्य अन्तः तत् समाविष्टं भविष्यति इति विज्ञप्तौ उक्तम्।

तया अपि उक्तं यत् अस्मिन् वर्षे राज्यसर्वकारेण एण्डोसल्फानपीडितानां कृते समये विना विलम्बेन सहायतां कर्तुं २.५ कोटिरूप्यकाणि विनियोजितानि सन्ति।

"एतस्याः राशिः प्रदातुं प्रक्रिया आरब्धा एव। प्राथमिकतारूपेण, आर्थिकबाधां विना, राशिं प्रदातुं निर्णयः कृतः" इति विज्ञप्तौ उक्तम्।

सभायां उल्लेखितम् यत् यद्यपि मुलियार् पुनर्वासग्रामः कार्यं आरब्धवान् तथापि सः अद्यापि पूर्णतया सुसज्जितः नास्ति तथा च प्रतिदिनं ३० जनानां परिचर्यायै तत्र चिकित्सकानाम् नियुक्तिः कर्तुं निर्णयः कृतः।

विज्ञप्तौ उक्तं यत् १० बड्स् विद्यालयाः स्वीकृत्य आदर्शबालपुनर्वासकेन्द्रे (MCRC) उन्नयनं कृतम् अस्ति।

तत्र उक्तं यत्, मुख्यमन्त्री प्रत्येकस्मिन् पंचायते दिवसपालनकेन्द्रं आरभ्य जनसहभागितायाः संचालनं कर्तुं निर्देशं दत्तवान्।