वायनाड (केरल), केरल भाजपा प्रमुख के सुरेन्द्रन् सोमवासरे काङ्ग्रेसनेता राहुलगान्धी इत्यस्य वायनाडसीटं रिक्तं कर्तुं निर्णयस्य उपहासं कृत्वा भव्यपुराणपक्षः राज्यं राजनैतिक एटीएमरूपेण विचारयति इति अवदत्।

नवीदिल्लीनगरे नेतृत्वसभायाः अनन्तरं सोमवासरे काङ्ग्रेसप्रमुखः मल्लिकार्जुनखर्गे इत्यनेन उक्तं यत् राहुलः उत्तरप्रदेशे रायबरेलीलोकसभासीटं धारयिष्यति, वायनाडसीटं च रिक्तं करिष्यति यतः तस्य भगिनी प्रियङ्कागान्धीवद्रा प्रतिस्पर्धां करिष्यति।

एप्रिल-मासस्य २६ दिनाङ्के लोकसभा-निर्वाचने वायनाड्-नगरे राहुल्-विरुद्धं युद्धं कृतवान् सुरेन्द्रनः काङ्ग्रेस-पक्षं लक्ष्यं कृत्वा अवदत् यत् भाजपा-पक्षेण भविष्यवाणी कृता यत् "नित्यं लापता सांसदः" वायनाड-जनानाम् विश्वासं द्रोहं कृतवान् इति।

"भाजपायाः भविष्यवाणी सत्या अभवत् : सदा लापता सांसदः अन्ततः स्वजनानाम् विश्वासं द्रोहं कृत्वा वायनाड-सीटं रिक्तं कर्तुं निर्णयं कृतवान् । @RahulGandhi and the@INCIndia केवलं तदा एव केरलं प्रति गच्छन्ति यदा राजनैतिकलाभार्थं भयंकरसंकटं प्राप्नुवन्ति, वायनाडं स्वस्य इति मिथ्यारूपेण दावान् कुर्वन्ति द्वितीयं गृहम्।

"केरलस्य ईमानदाराः प्रियाः च जनाः शोषणं परित्यक्तं च भवितुं श्रेष्ठं अर्हन्ति। काङ्ग्रेसस्य कृते केरलं राजनैतिक एटीएम #RahulBetrayedKerala इत्येतस्मात् एव किमपि नास्ति" इति सुरेन्द्रनः X इत्यत्र पोस्ट् कृतवान्।

राहुलः वायनाड-राएबरेली-निर्वाचनक्षेत्रयोः द्वयोः अपि विजयं प्राप्तवान् आसीत्, तस्मात् जून-मासस्य चतुर्थे दिने प्रकाशितस्य लोकसभा-परिणामस्य १४ दिवसेभ्यः अन्तः एकं आसनं रिक्तं कर्तव्यम् आसीत्