त्रिशूर (केरल), केरलदेशे सप्तदशकाधिककालस्य राजनैतिक-अनवृष्टेः समाप्तिम् अकरोत्, अन्ततः मंगलवासरे भाजपा-पक्षः अभिनेता-परिणतः राजनेता सुरेशगोपी-माध्यमेन राज्ये स्वस्य खातं उद्घाटितवान्, यः ७४,६८६-तमेभ्यः अधिकेभ्यः विशाल-अग्रतायाः सह स्वस्य ऐतिहासिक-विजयं सुदृढं कृतवान् मतं त्रिशूर लोकसभा खण्डे।

गोपी रोमाञ्चकारी युद्धे भाकपा नेता वी एस सुनीलकुमारं पराजितवान्।

गोपी कुलम् ४,१२,३३८ मतं प्राप्तवान्, सुनीलकुमारः ३,३७,६५२ मतैः सह संतोषं कर्तुं प्रवृत्तः इति ईसी-आँकडानां अनुसारम् ।

काङ्ग्रेसस्य वरिष्ठनेता सांसदः च के मुरलीधरनः ३,२८,१२४ मतैः तृतीयस्थाने निवसति इति तया उक्तम्।

सत्ताधारी माकपा-नेतृत्वस्य एलडीएफ-पक्षस्य, काङ्ग्रेस-प्रमुखस्य यूडीएफ-पक्षस्य च कृते अयं परिणामः अशिष्टः आघातः अभवत्, येन अन्तिमनिमेषपर्यन्तं गोपी-विजयस्य, राज्ये कमलस्य पुष्पीकरणस्य सम्भावनायाः च पूर्वानुमानं कृत्वा विविधानि निर्गमन-निर्वाचनानि अपशिष्टानि अभवन् .

राजनैतिकप्रतिद्वन्द्विनः प्रतिपादितवन्तः यत् तेषां उम्मीदवारानाम् वी एस सुनीलकुमारस्य (सीपीआई) के मुरलीधरनस्य (काङ्ग्रेसस्य) च मध्ये युद्धं भविष्यति।

डाकमतगणनायाम् अपि एतादृशी आभासः प्राप्तः यत् तेषां गणना सम्यक् गन्तुं शक्नोति, यतः सुनीलकुमारः आरम्भे अधिपत्यं प्राप्नोति स्म ।

परन्तु गोपी अनन्तरपरिक्रमेषु चित्रे आगत्य निरन्तरं स्वस्य अग्रतां वर्धयति स्म, ततः पश्चात् पश्यन् नासीत् ।

सशक्त अग्रतायाः प्रभावशालिनः विजयेन च सुरेशगोपी इत्यनेन पारम्परिकमोर्चानां दीर्घकालीनः विश्वासः गलतः सिद्धः यत् केरलदेशः केसरपक्षस्य कृते सर्वदा इव दुर्गमः एव तिष्ठति इति।

राष्ट्रियपुरस्कारविजेता अभिनेता पूर्वं २०१९ लोकसभानिर्वाचने २०२१ तमे वर्षे विधानसभानिर्वाचने च तस्मिन् एव मध्यकेरलनिर्वाचनक्षेत्रे भाग्यस्य प्रयासं कृतवान् आसीत्, परन्तु तदा मतदाताः तस्मै अङ्गुष्ठानि दत्तवन्तः आसन्।

परन्तु राजनीतितः पश्चात्तापं कर्तुं अनिच्छन् गोपी निरन्तरं त्रिशूरे एकाग्रतां कृत्वा एतेषु वर्षेषु राज्यसभासांसदरूपेण स्वस्य धनस्य सिंहभागं एतेषु वर्षेषु अत्र व्ययितवान्, २०२४ तमे वर्षे लोकसभानिर्वाचनं दृष्ट्वा।

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य कट्टरवफादारः गोपी इत्यस्य अद्यावधि राजनैतिकयात्रायाः कालखण्डे न केवलं राजनैतिकप्रतिद्वन्द्वीनां आलोचनायाः अपितु कठोरस्य व्यङ्ग्यस्य च ट्रोल्-इत्यस्य सामना कर्तव्यः आसीत्

पूर्वनिर्वाचनकाले निर्मितः तस्य जनसंवादः "Thrissur njaningedukkuva (I am taking Thrissur)" इति राज्यस्य राजनैतिकवृत्तेषु बहुधा चर्चा कृता परन्तु २०२१ तमे वर्षे प्राप्तस्य ड्रबिंग् इत्यस्य अनन्तरं विरोधिभिः तस्य उपहासं कर्तुं बहुधा प्रयुक्तः

अद्यतनकाले एकया महिलापत्रकारेण दाखिलः उत्पीडनप्रकरणः अपि तस्य राजनैतिकजीवने एकं आव्हानं आसीत् ।

अभिनेता तस्य परिवारेण च निर्वाचनक्षेत्रे एकस्य कैथेड्रेल्-मन्दिरस्य कृते सुवर्णमुकुटं प्रदत्तवान् इति अपि पङ्क्तिः प्रवृत्ता ।

परन्तु भाजपायाः राष्ट्रियनेतृत्वेन विशेषतः पीएम मोदी इत्यनेन गोपी इत्यस्य समर्थनं कृत्वा केरलस्य सांस्कृतिकराजधानीतः त्रिशूरतः पुनः प्रतिस्पर्धां कर्तुं दलस्य टिकटं दत्तम्।

मोदी अस्मिन् वर्षे जनवरीमासे अत्रत्ये प्रसिद्धे गुरुवायूरश्रीकृष्णमन्दिरे गोपी-महोदयायाः ज्येष्ठपुत्रीयाः विवाहसमारोहे भागं गृहीतवान्, येन तेषां पूर्णविश्वासः अस्ति यत् सः केरल-देशे पादं स्थापयितुं तेषां कुञ्जी भवितुम् अर्हति इति स्पष्टं सूचनं दत्तवान् |.

त्रिशूरस्य कुलमतदातारः १४.८३ लक्षात् किञ्चित् अधिकाः सन्ति । नवीनतम-अद्यतन-अनुसारं १०,८१,१२५ मतानाम् मतदानं कृतम् ।

काङ्ग्रेसपक्षस्य उपविष्टक्षेत्रं त्रिशूर्-नगरे बहुसंख्यकहिन्दुभिः सह अल्पसंख्यक-ईसाई-समुदायस्य पर्याप्तं उपस्थितिः अस्ति ।

तिरुवनन्तपुरम्-नगरस्य स्वगृहात् पत्रकारैः सह वार्तालापं कुर्वन् गोपी स्वस्य ऐतिहासिकविजयस्य कृते त्रिशूर-जनानाम्, देवानां च कृते कृतज्ञतां प्रकटितवान् ।

सः अवदत् यत् विजयं प्राप्तुं अनेके "सङ्घर्षाः" "प्रवाहविरुद्धं तरणं" च कर्तव्यम् इति ।

निर्वाचनक्षेत्रस्य जनान् 'प्रजा दैवङ्गल' (देवाः विषयाः) इति आह्वयन् सः मोदीं स्वस्य "राजनैतिकदेवः" इति वर्णितवान् ।