Kottayam, राज्ये घटमानस्य आधारभूतसंरचनाविकासस्य कारणेन केरलदेशस्य रबर उत्पादकाः अन्येषु आय-आर्जन-कार्यक्रमेषु गच्छन्ति इति निवर्तमानः रबर-मण्डलस्य अध्यक्षः सावरधननिया शनिवासरे अवदत्।

संचारमाध्यमेभ्यः सम्भाषणं कुर्वन् धननिया अवदत् यत् यदि रबरकृषकाः स्थास्यन्ति तर्हि एकदशकस्य अन्तः देशः यत् आग्रहं करोति तस्मात् अधिकं रबरस्य उत्पादनं करिष्यति।

"अस्याः अपारः सम्भावना अस्ति यतोहि केरलदेशे रबरवृक्षाणां आरम्भः ७५ वर्षपूर्वं आरब्धः, येषु त्रीणि पीढयः कृषिः भवन्ति। तथापि अधिकमूलसंरचनाविकासानां कारणात् राज्ये उत्पादकाः उत्तम-उपार्जन-अवकाशैः सह अन्येषु कार्येषु गच्छन्ति" इति सः अवदत्।

धननिया केरलदेशस्य रबर उत्पादकान् सीमितपरिमाणेन अपि कृषिकार्यं कृत्वा एव तिष्ठन्तु इति अनुरोधं कृतवान् ।

"ते (रबर उत्पादकाः) अस्मिन् क्षेत्रे विशेषज्ञाः अग्रगामिनः च सन्ति, तेषां निरन्तरं संलग्नता च देशस्य कृते महत्त्वपूर्णा अस्ति। यदि ते रबरकृषौ स्थास्यन्ति तर्हि मम विश्वासः अस्ति यत् एकदशकस्य अन्तः देशः यत् आग्रहं करोति तस्मात् अधिकं रबरस्य उत्पादनं करिष्यति, " इति सः अपि अवदत् ।

सः रबरकृषकान् रबरमण्डले, केन्द्रसर्वकारे च विश्वासं कर्तुं विश्वासं च कर्तुं आग्रहं कृतवान्।

पञ्चवर्षस्य कार्यकालस्य अनन्तरं अद्य अध्यक्षस्य समाप्तिः अभवत् इति कारणेन धननिया स्वस्य कार्यकालस्य अनन्तरं मीडियाभिः सह मिलितवान्।