मुम्बई (महाराष्ट्र) [भारत], राज्ये भारतीयजनतापक्षस्य दुर्बलप्रदर्शनस्य कारणेन महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्रफडणवीसस्य पदत्यागस्य प्रस्तावस्य अनन्तरं दलस्य नेता अशोकचवनः अवदत् यत् केन्द्रीयनेतृत्वेन एतस्य विषये निर्णयः भविष्यति .

"तस्य व्यक्तिगतं वक्तव्यं आसीत्...एतत् (फडनाविस् इत्यस्य त्यागपत्रस्य) विषये कोर-कक्षे चर्चा नासीत् तथा च कोर-कक्षः एतादृशं मतं न समर्थयति....केन्द्रीयनेतृत्वं तस्य निर्णयं करिष्यति" इति चवान् अवदत् .

अद्य पूर्वं फडनाविस् दलस्य अगाधप्रदर्शनस्य उत्तरदायित्वं स्वीकृत्य शीर्षनेतृत्वेन आग्रहं कृतवान् यत् सः मन्त्रिपदात् मुक्तिं करोतु येन सः दलस्य कृते कार्यं कर्तुं शक्नोति।

"महाराष्ट्रे एलएस-निर्वाचने अस्माकं यत्किमपि हानिः अभवत्, तस्य पूर्णं उत्तरदायित्वं अहं गृह्णामि। अतः अहं शीर्ष-नेतृत्वेन आग्रहं करोमि यत् मम मन्त्रि-कर्तव्यात् मुक्तिं कुर्वन्तु यतः मम दलस्य कृते कार्यं कर्तुं आवश्यकता वर्तते, तथा च मम समयं सङ्घस्य सज्जतायां योगदानं दातव्यम् राज्यसभानिर्वाचनम्" इति सः अवदत्।

२०१९ तमे वर्षे लोकसभानिर्वाचने भाजपा महाराष्ट्रे २३ सीटानां विरुद्धं नव आसनानि यावत् डुबकी मारितवती। मतभागः २६.१८% आसीत् ।

काङ्ग्रेसपक्षः तु राज्ये १३ आसनानि प्राप्य स्वस्य आसनभागस्य किञ्चित् सुधारं कृतवान् ।

भाजपा-विजयस्य संख्या २०१९ तमे वर्षे ३०३ आसनानां अपेक्षया बहु न्यूना आसीत्, २०१४ तमे वर्षे २८२ आसनानि च प्राप्तवन्तः ।अन्यतरपक्षे काङ्ग्रेस-पक्षे सशक्तवृद्धिः अभवत्, २०१९ तमे वर्षे ४४ च ५२ सीटानां तुलने ९९ आसनानि प्राप्तानि seats in 2014. INDIA-खण्डः २३० चिह्नं पारितवान्, कठोरप्रतिस्पर्धां कृतवान्, निर्गमननिर्वाचनात् सर्वाणि भविष्यवाणयः अवहेलयन् च ।

प्रधानमन्त्री नरेन्द्रमोदी तृतीयं कार्यकालं प्राप्तवान्, गठबन्धनस्य अन्येषां दलानाम् समर्थनेन सह, मुख्यतया -- नीतीशकुमारनेतृत्वेन जदयू, चन्द्रबाबूनायडुनेतृत्वेन टीडीपी च।

२०२४ तमे वर्षे लोकसभानिर्वाचने मतदानस्य मतगणनायाः अनन्तरं भाजपा २७२ बहुमतस्य चिह्नात् ३२ आसनानि न्यूनीकृता। २०१४ तमे वर्षे भारतीयजनतापक्षस्य सत्तां प्राप्तस्य अनन्तरं प्रथमवारं स्वयमेव बहुमतं न प्राप्तम् ।