एकविंशतितमे पशुपालनदत्तांशसङ्ग्रहाय विकसितं मोबाईल एप्लिकेशनं कार्यशालायां केन्द्रीयमन्त्रिणा अपि प्रारब्धम्।

ललनसिंहः भारतस्य अर्थव्यवस्थायाः खाद्यसुरक्षायाः च कृते पशुपालनक्षेत्रस्य महत्त्वं बोधितवान् । सः जनगणनायाः सावधानीपूर्वकं योजनां निष्पादनं च आह्वयति स्म, एकत्रितानि आँकडानि भविष्यस्य उपक्रमानाम् आकारं दातुं क्षेत्रे आव्हानानां निवारणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति इति बोधयन्।

केन्द्रीयमन्त्री उक्तवान् यत् कार्यशालायाः उद्देश्यं २०२४ तमस्य वर्षस्य सितम्बर-दिसम्बरमासस्य कालखण्डे निर्धारितस्य आगामिजनगणनायाः समन्वितं कुशलं च दृष्टिकोणं सुनिश्चितं कर्तुं वर्तते।

अस्मिन् अवसरे मत्स्यपालन, दुग्धपालनराज्यमन्त्री एस.पी.सिंह बघेलः, जार्ज कुरियनः च उपस्थिताः आसन् ।

एस.पी.सिंह बघेलः तृणस्तरस्य व्यापकप्रशिक्षणस्य क्षमतानिर्माणस्य च आवश्यकतां प्रकाशितवान्। सः एतादृशी रणनीतिककार्यशालायाः आयोजने विभागस्य प्रयत्नाः स्वीकृतवान् तथा च प्रतिभागिभ्यः स्वस्य अवगमनं क्षमतां च वर्धयितुं प्रशिक्षणसत्रेषु सक्रियरूपेण संलग्नतां प्राप्तुं प्रोत्साहितवान्।

जार्ज कुरियनः पशुपालनक्षेत्रे स्थायिप्रथानां एकीकरणे बलं दत्तवान् ।

सः सूचितवान् यत् जनगणनादत्तांशः स्थायिविकासलक्ष्यस्य राष्ट्रियसूचकरूपरेखायां योगदानं करिष्यति, तस्मात् व्यापकराष्ट्रीयवैश्विकस्थायित्वलक्ष्यैः सह सङ्गतिं करिष्यति।

पशुपालन-दुग्धविभागस्य सचिवा अलका उपाध्यायेन सटीकं कुशलं च आँकडासंग्रहणं कर्तुं प्रौद्योगिक्याः लाभं ग्रहीतुं विभागस्य प्रतिबद्धतां रेखांकितम्।

सा 21 तमे पशुपालनगणनायाः सफलतां सुनिश्चित्य सर्वेषां हितधारकाणां सामूहिकदायित्वस्य उपरि बलं दत्तवती, यत् पशुपालनक्षेत्रस्य भविष्यस्य नीतीनां कार्यक्रमानां च स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहति तथा च तेषां कृते आग्रहं कृतवती यत् ते नवीनतमप्रौद्योगिकीनां लाभं गृहीत्वा 21 तमे पशुधनगणनायाः सफलतां सुनिश्चित्य जनगणना ।

कार्यशालायां 21 तमे पशुधनगणनायाः पद्धतीनां मार्गदर्शिकानां च विषये विस्तृतसत्रं, मोबाईल-अनुप्रयोगस्य, डैशबोर्ड-सॉफ्टवेयरस्य च प्रशिक्षणं, प्रश्नानां चिन्तानां च निवारणाय मुक्तगृहचर्चा च अभवत्

कार्यशालायां पशुपालनसांख्यिकीयविभागेन 21 तमे पशुधनगणनायाः संक्षिप्तविवरणेन आरभ्यत इति सत्रस्य श्रृङ्खला अभवत्, तदनन्तरं ICAR-National Bureau of Animal Genetic Resources (NBAGR) इत्यस्मात् आच्छादनीयानां प्रजातीनां जातिविवरणानां विषये विस्तृतप्रस्तुतिः अभवत् जनगणने ।

सटीकजातिपरिचयस्य महत्त्वं बोधितम्, यत् विभिन्नेषु पशुपालनक्षेत्रकार्यक्रमेषु प्रयुक्तानां सटीकसांख्यिकीयानाम् उत्पादनार्थं तथा च सततविकासलक्ष्याणां (SDG) राष्ट्रियसूचकरूपरेखायाः (NIF) कृते महत्त्वपूर्णम् अस्ति