शनिवासरे सायंकाले एषा घटना अभवत् इति न्यूज ९ इति वृत्तान्तः।

"अधोलिखितः व्यक्तिः जोसेफ् ए काउच् एग्जिट् ४९/केवाई-९०९ क्षेत्रे घटितस्य गोलीकाण्डस्य रुचिकरः व्यक्तिः अस्ति। यदि भवतां समीपे अस्य व्यक्तिस्य स्थलस्य वा स्थानस्य वा विषये किमपि सूचना अस्ति तर्हि कृपया लण्डन्-लॉरेल् काउण्टी इत्यनेन सह सम्पर्कं कुर्वन्तु 911 Center by calling 911 or 606-878-7000 DO NOT ATTEM , Joseph A Couch एकः 32 वर्षीयः श्वेतवर्णीयः पुरुषः अस्ति यस्य वजनं प्रायः 154lbs अस्ति।

लॉरेल् काउण्टी शेरिफ् कार्यालयेन उक्तं यत् "असंख्याकाः जनाः गोलिकाभिः मारिताः" तथा च लण्डनतः उत्तरदिशि प्रायः नव मीलदूरे अन्तरराज्यमार्गः ७५ बन्दः इति न्यूज ९ इति वृत्तान्तः।

शेरिफ् कार्यालयेन उक्तं यत् सः गोलीकाण्डे रुचिकरं व्यक्तिं अन्वेषयति यस्य वर्णनं ३२ वर्षीयः जोसेफ् ए. सः श्वेतवर्णीयः, प्रायः ५-पाद-१०-उच्चः, १५४ पौण्ड्-भारः च इति वर्णितः । काउच् इत्यस्य एकः फोटो अपि प्रकाशितः ।

केन्टकीराज्यस्य पुलिसस्य प्रवक्ता ट्रूपर स्कॉटी पेनिङ्गटन इत्यनेन क्षेत्रे निवासिनः अन्तः एव तिष्ठन्तु इति आग्रहः कृतः ।

लुईविल् एटीएफ एजेण्ट् सामाजिकमाध्यमेषु लिखितवन्तः यत् ते अन्तरराज्यमार्गस्य ७५ समीपे "गम्भीरघटनायाः" राज्यस्य स्थानीयपुलिसस्य च प्रतिक्रियां ददति, सहायतां च कुर्वन्ति।

तत्क्षणं अधिकविवरणं न दत्तम्। अद्यापि पीडितानां संख्या, तेषां स्थितिः च अस्पष्टा आसीत् ।

"केन्टकी, लॉरेल् काउण्टी इत्यस्मिन् I-75 इत्यत्र गोलीकाण्डस्य विषये वयं अवगताः स्मः" इति केन्टकी गवर्नर् एण्डी बेशेर् इत्यनेन सामाजिकमाध्यमेषु लिखितम्।

"कानूनप्रवर्तनेन अन्तरराज्यमार्गः निर्गमने ४९ इत्यत्र उभयदिशि निरुद्धः अस्ति। कृपया क्षेत्रं परिहरन्तु। एकवारं ते उपलब्धाः सन्तः वयं अधिकविवरणं प्रदास्यामः।"

केन्टकी-राज्यस्य ट्रूपरः स्कॉटी पेनिङ्गटनः फेसबुक्-माध्यमेन लिखितवान् यत्, "अस्मिन् समये शङ्कितः न गृहीतः अस्ति, अतः वयं जनान् अन्तः एव तिष्ठन्तु इति आग्रहं कुर्मः" इति ।

एजेण्ट्, ब्यूरो आफ् अल्कोहल, तम्बाकू, आतिशबाजी, विस्फोटकं च केन्टकी राज्यपुलिसस्य स्थानीयकानूनप्रवर्तनस्य च सहायार्थं आहूताः, एजेन्सी X इत्यत्र पोस्ट् कृतवती, एतत् "गम्भीरघटना" इति उक्तवती।

लण्डन्-नगरं लेक्सिङ्गटन-नगरात् दक्षिणदिशि प्रायः ९० मीलदूरे स्थितस्य डैनियल-बून्-राष्ट्रिय-वनस्य समीपे प्रायः ८,००० निवासिनः लघुनगरम् अस्ति ।

जॉर्जियादेशस्य विण्डर्-नगरस्य उच्चविद्यालये सामूहिकगोलीकाण्डस्य केवलं दिवसाभ्यन्तरे एव एषा गोलीकाण्डः अभवत्, यस्मिन् द्वौ शिक्षकौ छात्रौ च मृतौ, अन्ये नव जनाः च क्षतिग्रस्ताः अभवन्