अस्मिन् विषये सर्वोच्चन्यायालयस्य रजिस्ट्रीयां औपचारिकशिकायतां दाखिला अस्ति यत्र ईडी-शपथपत्रस्य निन्दा कृता अस्ति यत् "लेगा प्रक्रियाणां प्रकट अवहेलना" इति, विशेषतः एतत् विचार्य यत् एषः विषयः शुक्रवासरे शीर्षन्यायालये अन्तिमनिर्णयस्य कृते पूर्वमेव निर्धारितः अस्ति। अनुसूचितजातिस्य अनुमोदनं न प्राप्य शपथपत्रं प्रदत्तम् इति अपि दावान् अकरोत् ।

केजरीवालस्य अन्तरिमजमानतस्य विषये ईडी इत्यस्य आक्षेपं प्रश्नं कुर्वन् आप इत्यनेन उक्तं यत् i सुप्रसिद्धं यत् कथितस्य मद्यनीतिघोटाले ईडीद्वारा वर्षद्वयस्य अन्वेषणस्य अनन्तरम् अपि, एकमपि रुप्यकं वा प्रमाणं वा न बरामदं यत् कस्मैचित् अपराधं दत्तवान् आम आदमी पार्टी।

ततः परं केजरीवालस्य गृहीतस्य आधाराः प्रकरणे अन्यैः सम्बद्धैः व्यक्तिभिः कृतेषु वक्तव्येषु आधारिताः सन्ति, यथा- मगुन्ता श्रीनिवासुलु रेड्डी, सरत रेड्डी, सत्यविजयनायकः, पूर्वभाजपासीएमस्य निकटसहायकः च इति आपः दावान् अकरोत्।

ईडी केवलं एतेषां आरोपित-साक्षिणां वक्तव्येषु अवलम्बितवान् यस्य प्रत्यक्षसम्बन्धः भाजपायाः लाभः च अस्ति इति तया उक्तम्।

उदाहरणार्थं एनडीए लोकसभाटिकटं प्राप्तवान् मगुन्ताश्रीनिवासुलुरेड्डी स्वपुत्रस्य राघवरेड्डी इत्यस्य जमानतस्य सुविधायै वक्तव्यं दत्तवान् इति एए आरोपितवान्, अन्यः अनुमोदकः पी.सारथरेड्डी इत्यनेन भाजपाखाते ६० कोटिरूप्यकाणि प्रेषितानि इति च निर्वाचनबन्धनद्वारा तस्य जमानतस्य सुरक्षिततायै।

“केषुचित् वचनेषु धनशोधनस्य वा किमपि विधेय-अपराधस्य वा करणम् अपि न सूचितम् । अरविन्द केजरीवालविरुद्धं सर्वाणि प्रमाणानि यथा दर्शितानि i गिरफ्तारीकारणानि एतेषां सर्वेषां जनानां गृहीतस्य अनन्तरं आगतानि, येन टी एकः शङ्का वर्तते यत् गिरफ्तारी व्यवस्थितरूपेण अरविन्द केजरीवालविरुद्धं वक्तव्यं बाध्यं कर्तुं यन्त्ररूपेण उपयुज्यते” इति आपः अवदत्।

ततः पूर्वं गुरुवासरे प्रवर्तननिदेशालयेन केजरीवालेन प्रस्तावितायाः अन्तरिमबाईयाचनायाः विरोधः कृतः यत् एकः राजनेता “सामान्यनागरिकात् अधिकं विशेषपदवीं दातुं न शक्नोति तथा च अपराधं कृत्वा गृहीतस्य निरोधस्य यावत् उत्तरदायी भवति तथा च अन्यः कोऽपि नागरिकः।

ईडी इत्यस्य उपनिदेशकेन दाखिले शपथपत्रे उक्तं यत् कृषकस्य अथवा स्वव्यापारस्य अनुसरणं कर्तुम् इच्छन्तस्य व्यापारिणः विषये प्रचारार्थं राजनेतारं भिन्नव्यवहारं दातुं कोऽपि सिद्धान्तः नास्ति।

शुक्रवासरे सर्वोच्चन्यायालये एषः विषयः श्रवणार्थं आगमिष्यति।