नवीदिल्ली, दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः शीघ्रमेव कथितस्य आबकारीघोटालेन सम्बद्धे भ्रष्टाचारप्रकरणे नियमितजमानतस्य आवेदनपत्रं प्रस्तावयिष्यति इति तस्य वकिलः मंगलवासरे दिल्ली उच्चन्यायालये सूचितवान्। न्यायालयेन तु कथितभ्रष्टाचारसम्बद्धे प्रकरणे तस्य गृहीतुं चुनौतीं दत्तस्य तस्य याचिकायाः ​​प्रतिक्रियां दातुं सीबीआइ-संस्थां आह।

न्यायाधीशः नीना बंसल कृष्णा केन्द्रीय अन्वेषण ब्यूरो (सीबीआई) इत्यस्मै सूचना जारीकृत्य सप्तदिनान्तरे उत्तरं दाखिलं कर्तुं आह।

उच्चन्यायालयेन उक्तं यत् केजरीवालस्य वकीलः ततः परं द्वयोः दिवसयोः अन्तः यदि प्रतिवचनं दातुं शक्नोति।तया १७ जुलै दिनाङ्के तर्कार्थं विषयः सूचीकृतः ।

आम आदमीपक्षस्य राष्ट्रियसंयोजकेन तस्य गृहीतस्य अतिरिक्तं निष्पक्षन्यायालयस्य २६ जूनदिनाङ्कस्य २९ जूनदिनाङ्कस्य च आदेशानां चुनौती अपि कृता अस्ति येन सः क्रमशः त्रीणि दिवसानि यावत् सीबीआई-निग्रहे, १२ जुलैपर्यन्तं न्यायिक-निग्रहे च स्थापितः।

५५ वर्षीयः केजरीवालः २६ जून दिनाङ्के तिहारकारागारात् सीबीआइ-संस्थायाः गृहीतः, यत्र सः प्रवर्तननिदेशालयेन (ईडी) दाखिले सम्बद्धे धनशोधनप्रकरणे न्यायिकनिग्रहे आसीत्केजरीवालस्य प्रतिनिधित्वेन वरिष्ठः अधिवक्ता अभिषेकसिंहवी इत्यनेन प्रस्तावितं यत् २०२२ तमस्य वर्षस्य अगस्तमासे सीबीआइ-संस्थायाः प्राथमिकी कृता, ततः २०२३ तमस्य वर्षस्य एप्रिलमासे जाँच-संस्थायाः आह्वानं कृत्वा नवघण्टापर्यन्तं प्रश्नोत्तरं कृतम्

“एप्रिल २०२३ तः अधुना यावत् सम्मनः प्रश्नः वा न अभवत् अधुना सः २६ जून दिनाङ्के सीबीआइ-द्वारा गृहीतः अस्ति न्यायिकनिग्रहे आसीत् (ईडी इत्यस्य धनशोधनप्रकरणे)। अतः तस्य ग्रहणस्य आवश्यकता वा तात्कालिकता वा न भवितुम् अर्हति” इति वरिष्ठः वकीलः तर्कयति स्म ।

न्यायाधीशेन पृष्टः यत् सः प्रकरणे किमपि जमानत-याचनाम् अङ्गीकृतवान् वा इति तदा सिंहवी अवदत् यत् अद्यापि न किन्तु ते शीघ्रमेव तत् दाखिलं कर्तुं गच्छन्ति।अन्तरिम-आवेदने केजरीवालः याचिकायां उद्धृतानां विषयाणां निर्णयपर्यन्तं प्रकरणे निग्रहात् मुक्तिं याचितवान् अस्ति।

“यतो हि याचिकाकर्तायाः मौलिकाः अधिकाराः यथा ... संविधानस्य अन्तर्गतं गारण्टीकृताः सन्ति, तेषां उल्लङ्घनं भवति, तस्मात् सः अस्य न्यायालयस्य याचनां करोति यत् यावत् दूरगामी शाखाः सन्ति, येषां विषयेषु गम्भीरः कानूनी, संवैधानिकः, तथा च सार्वजनिकमहत्त्वं वर्तते, तेषां निर्णयः न भवति तावत् यावत् तस्य अन्तरिमविमोचनं निर्देशयितुं शक्नोति।” इति उक्तवान्।

याचिकायां उक्तं यत् जूनमासस्य २६ दिनाङ्कस्य गिरफ्तारीपत्रे गृहीतस्य आधारेण केवलं केजरीवालः अन्वेषणस्य सहकार्यं न करोति, तस्य ज्ञातानि तथ्यानि न प्रकटयति इति उक्तम्। स एव गृहीतस्य आधारः न भवितुम् अर्हति तथा च केवलं असहयोगः एव तस्य व्यक्तिस्य गृहीतुं वैधानिकरूपेण उपलब्धः आधारः नास्ति इति उक्तम्।“याचिकाकर्तायाः गृहीतस्य अनन्तरम् अपि रिमाण्ड्-आवेदने अपि सीबीआय-संस्थायाः किमपि नूतनं सामग्रीं न दर्शितवती यत् तस्य गृहीतस्य न्याय्यतां जनयिष्यति स्म। सीबीआई रिमाण्ड् आवेदने कृताः सर्वे तथ्याः आरोपाः च पूर्वं दाखिलस्य २४ नवम्बर् २०२२, २५ एप्रिल २०२३, ६ जुलै २०२३ च दिनाङ्कस्य आरोपपत्रस्य भागाः आसन्।

“एतत् तथ्यं सीबीआइ-संस्थायाः रिमाण्ड्-आवेदने विशेषन्यायाधीशात् गोपितम् आसीत् । एतादृशे परिदृश्ये २ वर्षाणां अन्वेषणानन्तरं याचिकाकर्तां गृहीतुं गिरफ्तारीपत्रे कोऽपि औचित्यं न उक्तः” इति याचिकायां उक्तम्।

न्यायालयं तस्य गृहीतत्वं अवैधरूपेण धारयितुं, तत्क्षणमेव तस्य मुक्तिं निर्देशयितुं च आग्रहं कुर्वन् आपनेता अवदत् यत् यदि याचिकायाः ​​अनुमतिः न भवति तर्हि तस्य गम्भीरः पूर्वाग्रहः, अप्रत्याशितक्षतिः च भविष्यति।२९ जून दिनाङ्के केजरीवालः भ्रष्टाचारप्रकरणे १२ जुलैपर्यन्तं न्यायिकनिग्रहे प्रेषितः, न्यायालयेन उक्तं यत् तस्य नाम मुख्यषड्यंत्रकारेषु अन्यतमः इति उक्तम्, अद्यापि अन्वेषणं प्रचलति इति कारणतः तस्य अग्रे निरोधस्य प्रश्नोत्तरं भवितुम् अर्हति आवश्यकः।

सीबीआइ-संस्थायाः निष्पक्षन्यायालयस्य समक्षं दावितं आसीत् यत् आप-प्रमुखः अन्वेषणस्य सहकार्यं न कृतवान्, जानी-बुझकर चोरक-उत्तराणि च दत्तवान् । केजरीवालः साक्षिणः प्रभावितं कर्तुं शक्नोति इति संघीयसंस्थायाः आशङ्का अपि प्रकटिता आसीत् ।

केजरीवालं जूनमासस्य २६ दिनाङ्के त्रयः दिवसान् यावत् सीबीआय-निग्रहे प्रेषयन् निष्पक्षन्यायालयेन तस्य गृहीतत्वं अवैधं घोषयितुं न अस्वीकृतम् आसीत्, यथा रक्षावकीलः याचितवान् आसीत्, यत् समयः शङ्कितः भवितुम् अर्हति किन्तु एषः गिरफ्तारी यथा घोषयितुं स्पष्टः मानदण्डः नास्ति इति अवैध।"अनुसन्धानं अन्वेषणसंस्थायाः विशेषाधिकारः अस्ति तथापि कानूने केचन रक्षणाः प्रदत्ताः सन्ति तथा च अस्मिन् स्तरे अभिलेखे विद्यमानसामग्रीषु गृहीतं अवैधम् इति वक्तुं न शक्यते। एजन्सी तु अतिउत्साहं न कर्तव्या ," इति निष्पक्षन्यायालयेन उक्तम् आसीत् ।

२१ मार्च दिनाङ्के ईडी-द्वारा गृहीतस्य केजरीवालस्य २० जून दिनाङ्के धनशोधनप्रकरणे निष्पक्षन्यायालयेन जमानतः प्राप्तः परन्तु निष्पक्षन्यायालयस्य आदेशः उच्चन्यायालयेन स्थगितः।

दिल्ली लेफ्टिनेंट गवर्नर् इत्यनेन तस्याः निर्माणं निष्पादनं च सम्बद्धानां कथितानां अनियमितानां भ्रष्टाचाराणां च सीबीआय-जाँचस्य आदेशः दत्तः ततः परं २०२२ तमे वर्षे आबकारीनीतिः निरस्तः अभवत्सीबीआई तथा ईडी इत्येतयोः अनुसारं आबकारीनीतिं परिवर्तयन्ते सति अनियमिताः अभवन्, अनुज्ञापत्रधारकाणां कृते अनुचितं अनुग्रहं च प्रसारितम्।