चण्डीगढ, आप सुप्रीमो अरविन्द केजरीवाल, तस्य पत्नी सुनीता केजरीवाल, पुञ्जा मुख्यमन्त्री भगवान् मानः च सोमवासरे लोकसभानिर्वाचनार्थं राज्ये 4 स्टार अभियानकानां दलस्य सूचीयां समाविष्टाः।

पञ्जाबस्य १३ लोकसभासीटानां मतदानं जूनमासस्य प्रथमदिनाङ्के भविष्यति।

कथितस्य आबकारीनीतिघोटालेन सह सम्बद्धे धनशोधनप्रकरणे प्रवर्तननिदेशालयेन गृहीतस्य दिल्लीमुख्यमन्त्रिणः १० मे दिनाङ्के सर्वोच्चन्यायालयेन १ जूनपर्यन्तं अन्तरिमजमानतम् अयच्छत्।

तारा-अभियानकानां सूचीयां जेल-स्थितनेतृणां मनीस् सिसोदिया-सत्येन्दर-जैनयोः नाम अपि अन्तर्भवति ।

आपपक्षस्य अन्ये स्टार-अभियानकर्तारः राज्यसभा-सांसदौ संजयसिंहः, राघा चढा च सन्ति, यः सम्प्रति नेत्रचिकित्साय विदेशे अस्ति ।

आप राज्यसभा सन्दिप पाठकः, दलस्य राष्ट्रियमहासचिवः दिल्लीमन्त्री अतिशी, सौरभभारद्वाजः, गोपालरायः, कैलाशगहलोतः च अपि अस्मिन् सूचौ समाविष्टाः सन्ति।

अस्मिन् पंजाबस्य मन्त्रिणः हरपालचीमा, अमन अरोड़ा, अनमोल गगन मन् चेतनसिंह जौरमजरा, ब्रम शंकर जिम्पा, हरजोत बैन्स्, बालकरसिंह हरभजनसिंहः, बलजीतकौरः, लालचन्दः कटरुचकः च सन्ति ।

पंजाब विधायक जो आप की स्टार अभियान की सूची में शामिल हुए हैं आर बुधराम, बालजिंदर कौर, कुलवंत पांडोरी, सरवजीत कौर मनुके, इंदरबीर सिंग निज्जर, जगदीप सिंह गोल्डी कम्बोज एवं दिनेश चढ़ा।

विपक्षस्य INDIA-खण्डस्य घटकः आपः पञ्जाबे स्वतन्त्रतया लोकसभानिर्वाचनं प्रतिस्पर्धयति।