जयपुर, हनुमानगढस्य कृषिभूमिनिलामविषये सूचना जारीकृतस्य दिवसाभ्यन्तरे भाजपास्य वरिष्ठनेता राजेन्द्रराठौरः सोमवासरे उक्तवान् यत् कृषकाणां हितस्य रक्षणं भविष्यति तथा च मुख्यमन्त्रीस्तरस्य विषये नीतिनिर्णयः शीघ्रमेव क्रियते।

सोमवासरे अत्र पत्रकारैः सह वार्तालापं कुर्वन् राठोडः अवदत् यत् राज्ये कृषकभूमौ नीलामः न भविष्यति।

पूर्वविपक्षनेता उक्तवान् यत् सर्वकारेण बैंकादेशस्य निलम्बनार्थं प्रशासनिकः आदेशः जारीकृतः।

हनुमानगढ सहकारी भूविकासबैङ्क लिमिटेड् इत्यनेन शुक्रवासरे हनुमानगढस्य विभिन्नतहसीलेषु २० कृषकाणां कृषिभूमिनिलामस्य सार्वजनिकसूचना जारीकृता आसीत्, या परदिने वृत्तपत्रेषु प्रकाशिता आसीत्।

राठौरः अत्र पत्रकारसम्मेलने अवदत् यत्, “राजस्थाने मुख्यमन्त्री भजनलालशर्मायाः सर्वकारः कृषकाणां हितस्य रक्षणाय प्रतिबद्धः अस्ति।कृषकाणां भूमिः नीलामीकरणं न भविष्यति इति अपि सर्वकारेण आदेशः जारीकृतः।

भारतीयजनतापक्षस्य नेता उक्तवान् यत् समितिं निर्माय तस्य अन्वेषणं कृत्वा विषयस्य समाधानार्थं सर्वप्रयत्नाः क्रियन्ते।

राठौरेण उक्तं यत् भूमिविकासबैङ्केन हनुमानगढेन २० कृषकाणां ऋणस्य भुक्तिं न कृत्वा नीलामस्य सूचना जारीकृता।

मुख्यमन्त्री शर्मा इत्यस्य संज्ञानं प्राप्तमात्रेण बैंक-आदेशं स्थगयितुं प्रशासनिक-आदेशः निर्गतः इति सः अवदत् ।

राठौरः अवदत् यत् काङ्ग्रेस-सर्वकारे कृषकाणां भूमौ नीलामम् अभवत्, परन्तु अधुना राज्ये द्वि-इञ्जिन-भाजपा-सर्वकारः अस्ति, अहं च मम घोषणापत्रस्य सर्वान् संकल्पान् पूर्णं कर्तुं प्रतिबद्धः अस्मि । भाजपासर्वकारेण ४५ प्रतिशतं संकल्पाः सम्पन्नाः। केवलं षड्मासाः एव।’

प्रतिहत्या राठोडः अवदत् यत् विधानसभानिर्वाचने काङ्ग्रेसस्य पराजयेन, लोकसभानिर्वाचने प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अपूर्वसमर्थनेन च गहलोतः कुण्ठितः अस्ति, अतः एव सः एतादृशं वक्तव्यं ददाति।