नवीदिल्ली, बालीवुड् अभिनेत्री कृति सैनन् महाराष्ट्रस्य अलीबौग् इत्यत्र रियल्टी फर्म द हाउस आफ् अभिनन्दन लोधा इत्यस्य प्रीमियम परियोजनायाः २००० वर्गफुटभूमिं प्राप्तवती।

द हाउस् आफ् अभिनन्दन लोधा इत्यनेन गुरुवासरे एकस्मिन् वक्तव्ये उक्तं यत् दक्षिणमुम्बईतः समुद्रमार्गेण प्रायः ६० मिनिट् दूरे स्थिते स्वस्य प्रीमियमपरियोजने सोल् डी अलीबाग् इत्यस्मिन् सैनोन् इत्यनेन २००० वर्गफीट् भूमिः प्राप्ता।

सद्यः एव उद्घाटितः एमटीएचएल-संपर्कः सुविधां अधिकं वर्धयति, येन अलीबाउग्-नगरस्य अचल-सम्पत्-परिदृश्ये परिष्कृत-निवृत्ति-स्थानं इच्छन्तीनां कृते एषा परियोजना अधिकं आकर्षकं विकल्पं भवति

HoABL इत्यनेन सह प्रथमनिवेशस्य विषये वदन्त्याः कृति सनोन इत्यस्याः कथनमस्ति यत्, "स्वयं भूमिक्रयणं तु अत्यन्तं सशक्तीकरणयात्रा अभवत् तथा च मम दृष्टिः अलीबौग् इत्यत्र अस्ति, किञ्चित्कालं यावत्।

अद्यैव अमिताभबच्चनः अलीबौग्-नगरे अस्मिन् एव परियोजनायां १०,००० वर्गफुटपरिमितं भूखण्डं प्राप्तवान् ।

एतत् अस्मिन् वर्षे प्रारम्भे अयोध्यानगरस्य द सरयु इत्यत्र HoABL इत्यनेन सह प्रथमनिवेशस्य अनन्तरम् आसीत् यत्र सः १०,००० वर्गफुटपरिमितं भूखण्डं क्रीतवन् आसीत् ।

अभिनन्दनलोधाद्वारा स्थापिते हाउस आफ् अभिनन्दनलोधा इत्यस्य उद्देश्यं उन्नतप्रौद्योगिक्याः लाभं गृहीत्वा भारते भूमिनिवेशस्य लोकतान्त्रिकीकरणं कृत्वा भूमिस्वामित्वं सुलभं, सुरक्षितं, तरलं च कर्तुं वर्तते।

HoABL एप् ग्राहकाः भूमौ निवेशं कर्तुं, स्वस्य क्रयणयात्रां निरीक्षितुं, पोर्टफोलियो प्रबन्धयितुं च अप्रयत्नेन अनुमतिं ददाति।

केवलं पञ्चवर्षेषु HoABL इत्यस्य ७०० एकराधिकं क्षेत्रं सक्रियविकासाधीनम् अस्ति ।

६,००० तः अधिकेषु ग्राहकवर्गेषु १७ प्रतिशतं २० देशेभ्यः प्रवासीजनाः सन्ति, मुख्यतया अमेरिका, यूएई, सिङ्गापुरदेशाः च ।

शेषाः ८३ प्रतिशताः भारतस्य १५० नगरेभ्यः सन्ति ।

अलीबौग्, अञ्जर्ले, डापोली, महाराष्ट्रे नेराल्, अयोध्या, गोवा च इत्यत्र अस्य परियोजनाः सन्ति ।