शिमला (हिमाचलप्रदेश) [भारत], युवानां कुश्तीं क्रीडारूपेण ग्रहीतुं प्रेरयन् हिमाचलप्रदेशस्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अवदत् यत् कुश्तीप्रतियोगिताः राज्यस्य परम्परायाः संस्कृतिस्य च परिचयः अस्ति।

Boileauganj Welfare Society Shimla द्वारा रविवासरे कुश्ती प्रतियोगिता का आयोजन किया गया। विक्रमादित्यसिंहः मुख्यातिथिरूपेण उपस्थितः आसीत् ।

विक्रमादित्यसिंहः अवदत् यत्, "मल्लयुद्धप्रतियोगिता अस्माकं संस्कृतिपरिचयः अस्ति। १९६९ तमे वर्षात् बॉयलेगञ्जे कुश्तीयाः आयोजनं भवति। देशस्य प्रसिद्धाः मल्लयुद्धकारिणः अत्र आगच्छन्ति। अद्यत्वे युवानां कृते क्रीडा अतीव महत्त्वपूर्णा अस्ति, ये 1969 तमे वर्षे मादकद्रव्यव्यसनस्य शिकाराः भवन्ति state.

सः अवदत् यत् शिमलानगरे पेयजलस्य समस्यायाः समाधानार्थं 1000 रुप्यकाणां परियोजनायाः कृते 1000 रुप्यकाणां परियोजना। पूर्वमुख्यमन्त्री वीरभद्रसिंहस्य कार्यकाले १२०० कोटिरूप्यकाणां प्रारम्भः अभवत् । "अस्य अन्तर्गतं शिम्ला-नगरस्य पीटरहोफ्-नगरे भण्डारण-टङ्की निर्मितवती अस्ति । अल्पकाले एव अत्रतः दबावयुक्तं पेयजलं प्रदत्तं भविष्यति । अस्याः परियोजनायाः माध्यमेन शुद्धजलस्य पृथक् व्यवस्था कृता अस्ति" इति सः अवदत्

अस्मिन् काले सः बॉयलगञ्ज-वार्डे, क्रीडाङ्गणे च सोपाननिर्माणार्थं पञ्चलक्षरूप्यकाणां विधायकनिधिं दातुं घोषितवान् । एतेन सह वार्डस्य अन्तः मार्गाणाम् अपि उन्नयनं भविष्यति इति सः अवदत्।

सः मल्लयुद्धमेला आयोजकसमित्याः कृते ३१ सहस्ररूप्यकाणि दातुं घोषितवान् ।

भूमौ समीपस्थभूमिसम्बद्धाः समस्याः शीघ्रमेव निराकृताः भविष्यन्ति इति सः अवदत्। तेन सह भूमौ उच्चमास्कप्रकाशाः स्थापिताः भविष्यन्ति। अस्य कृते शीघ्रमेव अनुमानितव्ययप्रस्तावः क्रियते येन क्रीडकाः रात्रौ क्रीडितुं शक्नुवन्ति।

बॉयलेगंज वेलफेयर सोसाइटी के अध्यक्ष राजीव ठाकुर ने मुख्य अतिथि एवं अन्य अतिथिओं को सम्मानित किया।

इस अवसर पर शिमला नगर निगम के आयुक्त भूपिन्दर अत्री, एसजेवीएन के निदेशक कार्मिक अजय कुमार शर्मा, प्रखंड कांग्रेस समिति शिमला ग्रामीण अध्यक्ष गोपाल शर्मा, बॉयलेगंज के पार्षद दलीप थापा, आदि अनेक गणमान्य लोग उपस्थित रहे।