कुवैती-माध्यमानां समाचारानुसारं नगरस्य अल-मङ्गाफ्-क्षेत्रे प्रवासी-श्रमिकैः परिपूर्णे षड्-तल-भवने अग्निः प्रज्वलितः

ईएएम जयशंकरः एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् @कुवैतदेशे अग्निदुःखदघटनायाः विषये कुवैती एफएम अब्दुल्लाह अली अल-याह्या इत्यनेन सह भाषितवान्। तस्मिन् विषये कुवैती-अधिकारिभिः कृतानां प्रयासानां विषये अवगतः। आश्वासितः आसीत् यत् एतस्य घटनायाः पूर्णतया अन्वेषणं भविष्यति, उत्तरदायित्वं च निश्चितं भविष्यति।"

एस.जयशंखरः अवदत् यत् सः कुवैती-विदेशमन्त्रीम् आग्रहं कृतवान् यत् येषां प्राणान् त्यक्तवन्तः तेषां मर्त्य-अवशेषाः शीघ्रं स्वदेशं प्रत्यागन्तुं।

"सः बोधितवान् यत् ये आहताः आवश्यकं चिकित्सां प्राप्नुवन्ति।

प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन पूर्वं बुधवासरे कुवैतदेशे अग्निदुःखदघटनायाः समीक्षासमागमस्य अध्यक्षता स्वनिवासस्थाने कृता।

पीएम मोदी इत्यनेन प्रधानमन्त्रिराहतकोषात् मृतानां भारतीयनागरिकाणां परिवारेभ्यः अनुग्रहेण २ लक्षरूप्यकाणां राहतस्य घोषणा अपि कृता।

प्रधानमन्त्री अस्य दुर्भाग्यपूर्णघटनायाः विषये अतीव दुःखं प्रकटयन् मृतानां परिवारेभ्यः शोकसंवेदनां प्रकटितवान् । सः क्षतिग्रस्तानां शीघ्रं स्वस्थतां अपि कामयति स्म ।

इदानीं विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत्, "कुवैतस्य मङ्गफक्षेत्रे लेबर-आवास-सुविधायां दुर्भाग्यपूर्णे दुःखद-अग्नि-घटने प्रायः ४० भारतीयाः मृताः, ५० तः अधिकाः घातिताः च इति अवगम्यते । दूतावासः अस्ति सम्बद्धानां कुवैती-अधिकारिणां कम्पनीयाः च पूर्णविवरणं निर्धारयन् वयं शोकग्रस्तपरिवारेभ्यः गभीराः शोकसंवेदनाम् अर्पयामः।"

ईएएम-वक्तव्ये उल्लेखितम् अस्ति यत् ये आहताः सम्प्रति कुवैतदेशस्य पञ्चसु सर्वकारीयचिकित्सालयेषु प्रवेशिताः सन्ति, तेषां समुचितचिकित्सा, ध्यानं च प्राप्यते। चिकित्सालयस्य अधिकारिणां मते अधिकांशः प्रवेशिताः रोगिणः स्थिराः सन्ति।

ईएएम-वक्तव्ये अग्रे उक्तं यत् - "एतस्य घटनायाः अनन्तरं कुवैतदेशे भारतस्य राजदूतः आदर्शस्वैका तत्क्षणमेव घटनास्थानस्य अपि च चिकित्सालयाः अपि गत्वा भारतीयराष्ट्रीयानाम् कल्याणं निश्चयं कृतवान् । दूतावासः सहायतार्थं स्थानीयाधिकारिभिः सह समन्वयं निरन्तरं कुर्वन् अस्ति अस्मिन् दुर्भाग्यपूर्णे घटनायां ये भारतीयाः नागरिकाः घातिताः सन्ति, ते च सर्वं सम्भवं समर्थनं प्रयच्छन्ति दूतावासः कुवैती-अधिकारिभ्यः पूर्णं सहकार्यं प्राप्नोति।

कुवैतदेशे भारतीयदूतावासः प्रभावितानां कृते राहतं दातुं स्थानीयाधिकारिभिः सह सम्पर्कं निरन्तरं कुर्वन् अस्ति इति अपि वक्तव्ये उक्तम्।

"दूतावासेन परिवारस्य सदस्यानां सम्पर्कार्थं हेल्पलाइन +965-65505246 (व्हाट्सएप् तथा नियमितं कालः) स्थापिता। हेल्पलाइनद्वारा नियमितरूपेण अद्यतनं प्रदत्तं भवति।"

श्रमिकाः सुप्ताः आसन् तदा एव अग्निः प्रज्वलितः, केषाञ्चन निवासिनः जीवितुं प्रयत्नरूपेण भवनात् कूर्दितुं प्रवृत्ताः इति कुवैती-पत्रिकायाः ​​अल-कबास्-पत्रिकायाः ​​साक्षिणः उद्धृत्य प्रकाशितम्।

कुवैतस्य अमीरः मेशाल अल अहमदः अग्निप्रकोपस्य कारणं निर्धारयितुं, उत्तरदायी इति ज्ञातानां उत्तरदायित्वं च दातुं अन्वेषणस्य आदेशं दत्तवान् इति कुना अवदत्।