नवीदिल्ली [भारत], भारतीयजनतापक्षस्य नेता किरेन् रिजिजुः मंगलवासरे संसदीयकार्याणां मन्त्रीरूपेण कार्यभारं स्वीकृत्य विपक्षदलेभ्यः संसदे "सहकार्यं" कर्तुं आग्रहं कृतवान्।

तस्य सहकारिणः राज्यमन्त्री अर्जुनराममेघवालः, डॉ. एल मुरुगनः च मन्त्रालयस्य अन्ये शीर्षाधिकारिणः च आसन् ।

प्रभारं स्वीकृत्य रिजिजुः मीडियाव्यक्तिं प्रधानमन्त्री नरेन्द्रमोदी च कृतज्ञतां प्रकटितवान्।

मीडियाव्यक्तिं सम्बोधयन् किरेन् रिजिजुः अवदत् यत्, "सर्वप्रथमं तेभ्यः मीडियाव्यक्तिभ्यः धन्यवादं दातुम् इच्छामि ये आधिकारिकप्रभारग्रहणसमारोहस्य साक्षिणः भवितुं संसदमन्त्रालयं प्राप्तवन्तः। अहं पीएम नरेन्द्रमोदीजी इत्यस्मै धन्यवादं दातुम् इच्छामि यत् सः मां न्यस्तवान्।" एतादृशं विशालं दायित्वम्” इति ।

"अहं अर्जुनराममेघवालजी, डॉ. एल मुरुगनजी च सह सर्वान् सफलतया सह गृहीत्वा संसदकार्यं सुचारुतया चालयितुं पीएम-महोदयस्य इच्छां पूरयितुं स्वकार्यं प्रति प्रतिबद्धः अस्मि। वयं सर्वथा सर्वेषां कृते सम्पर्कं करिष्यामः" इति सः अजोडत् .

सः विपक्षदलेभ्यः संसदे "दयालुसहकार्यं" कर्तुं अपि आग्रहं कृतवान्, संसदे सर्वेषां योगदानस्य आवश्यकता वर्तते इति च अवदत्।

"अहं सर्वेभ्यः राजनैतिकदलेभ्यः, लोकसभायाः सर्वेभ्यः सदस्येभ्यः, राज्यसभायाः च दयालुसहकार्यं कर्तुं अपि आग्रहं कर्तुम् इच्छामि। संसदः एकः स्थानः अस्ति यत्र वयं देशस्य भविष्यस्य विकासस्य च सम्भावनायाः विषये चर्चां कुर्मः। प्रत्येकं संसदस्य सदस्यः केवलं प्रति प्रतिबद्धः अस्ति।" एकः प्रेरणा अर्थात् विकासः अत एव अस्माकं संसदस्य प्रशासने सर्वेषां योगदानस्य आवश्यकता वर्तते यतः पीएम 'सबका साथ सबका विकासस्य' भावनां स्वरयति, अतः वयं केवलं संसदेन एव एतां भावनां आरभतुम् इच्छामः।

किरेन् रिजिजु अरुणाचलप्रदेशराज्यस्य प्रतिनिधित्वं कुर्वन् भारतीयजनतापक्षस्य सशक्तनेतृषु अन्यतमः अस्ति ।

खाद्यप्रसंस्करणोद्योगमन्त्रालयस्य पृथिवीविज्ञानमन्त्रालयस्य च विभागं धारयन् किरेन् रिजिजुः पूर्वं २०२१ तमस्य वर्षस्य जुलैतः २०२३ तमस्य वर्षस्य मेमासपर्यन्तं केन्द्रीयकानूनन्यायमन्त्रीरूपेण कार्यं कृतवान्

रिजिजुः २०२४ तमस्य वर्षस्य मार्चमासे खाद्यप्रसंस्करण-उद्योगस्य, २०२३ तमस्य वर्षस्य मे-मासे पृथिवीविज्ञानमन्त्रालयस्य च प्रभारं प्राप्तवान् ।

२०१९ तमस्य वर्षस्य मे-मासतः २०२१ तमस्य वर्षस्य जुलै-मासपर्यन्तं रिजिजुः युवाकार्याणां क्रीडामन्त्रालयस्य केन्द्रीयराज्यमन्त्री (स्वतन्त्रप्रभारः) आसीत्; तथा अल्पसंख्यककार्यालये राज्यमन्त्री ।

नरेन्द्रमोदीसर्वकारस्य प्रथमकार्यकाले सः मे २०१४ तः मे २०१९ पर्यन्तं केन्द्रीयगृहराज्यमन्त्री आसीत् ।

ततः पूर्वं २००७ तमे वर्षे ऊर्जाविषये स्थायीसमितेः सदस्यः अपि च पूर्वोत्तरक्षेत्रस्य आदिवासीकार्याणि विकासमन्त्रालये परामर्शसमितेः सदस्यः अपि आसीत्

२०२४ तमे वर्षे लोकसभानिर्वाचने रिजिजुः अरुणाचलपश्चिमनिर्वाचनक्षेत्रात् काङ्ग्रेसप्रदेशाध्यक्षं नबमतुकीं १००७३८ मतान्तरेण पराजितवान् । सः २००४ तमे वर्षात् अरुणाचलपश्चिमपीठं धारयति ।

२०२२ तमे वर्षे लोकसभानिर्वाचने अरुणाचलप्रदेशस्य द्वयोः आसनयोः भाजपा विजयं प्राप्तवती ।