पटना (बिहार) [भारत], सूक्ष्म-लघु-मध्यम-उद्यम-मन्त्रालयस्य (एमएसएमई) प्रभारं प्राप्य पटना-देशं प्रत्यागतवान् केन्द्रीयमन्त्री जीतनराम-मांझी अवदत् यत् सः कस्यापि उत्तरदायित्वात् न लज्जते।

"वयं कस्यापि उत्तरदायित्वात् न लज्जामः... अहं पीएम मोदी प्रति कृतज्ञतां प्रकटयामि... मम एतादृशः विभागः दत्तः यः निर्धनैः सह सम्बद्धः, रोजगारसम्बद्धः अस्ति... अस्मिन् वर्षे रोजगारस्य प्रदातुं बहवः सम्भावनाः सन्ति।" लघु-मध्यम-उद्योगाः... मम कृते अपि एषः परीक्षणसमयः अस्ति अहं यथाशक्ति प्रयत्नः करिष्यामि..." इति सोमवासरे पटनानगरे पत्रकारैः सह वदन् मान्झी अवदत्।

गतसप्ताहस्य आरम्भे जीतनराममांझीः केन्द्रीयसूक्ष्मलघुमध्यमउद्यममन्त्रीपदं स्वीकृतवान् ।

प्रभारं स्वीकृत्य सः अवदत् यत्, "पीएम नरेन्द्रमोदी इत्यस्मै धन्यवादं प्रकटयामि। पीएम मोदी मम कृते अवदत् यत् एतत् तस्य दृष्टेः मन्त्रालयः अस्ति। सूक्ष्म-लघु-मध्यम-उद्यमानां मन्त्रालयस्य निर्धनखण्डस्य उत्थाने महती भूमिका भविष्यति।" समाजस्य" इति ।

हिन्दुस्तानी आवाम मोर्चा (सेक्युलर) संस्थापक मांझी २०२४ तमे वर्षे निर्वाचने बिहारस्य गया लोकसभा निर्वाचनक्षेत्रे विजयी अभवत् । सः २०१४ तमस्य वर्षस्य मे-मासतः २०१५ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं बिहारस्य मुख्यमन्त्रीरूपेण कार्यं कृतवान् ।

मान्झी काङ्ग्रेस, पूर्वजनतादल, राष्ट्रीयजनतादल (राजद), जनतादल (संयुक्त) इत्यादिभिः विविधैः राजनैतिकदलैः सह सम्बद्धः अस्ति

गया-नगरस्य खिजरासराय-नगरे जन्म प्राप्य १९८० तमे वर्षे काङ्ग्रेस-विधायकः अभवत् ।२०१४ तमे वर्षे यदा नीतीशकुमारः जनतादलस्य (युनाइटेड्) सुदृढीकरणाय पदं त्यक्तवान् तदा सः बिहारस्य मुख्यमन्त्री अभवत् ।

नीतीशकुमारेण सह विवादं कृत्वा २०१५ तमे वर्षे विधानसभानिर्वाचने मान्झी इत्यस्य पक्षः केवलमेकं आसनं प्राप्तुं सफलः अभवत् इति कारणेन विघ्नस्य सामनां कृतवान् । २०१९ तमस्य वर्षस्य लोकसभानिर्वाचनात् पूर्वं तस्य दलं राजद-काङ्ग्रेसयोः सह भव्यगठबन्धनेन सम्मिलितम् । परन्तु तस्मिन् निर्वाचने प्रबलमोदीतरङ्गस्य गठबन्धनस्य ड्रबिंग् प्राप्तम्।

पूर्वं सः नीतीशकुमारस्य मन्त्रिमण्डले अनुसूचितजाति-अनुसूचितजनजातिकल्याणस्य मन्त्री आसीत् । १९९६ तमे वर्षे २००५ तमे वर्षे च सः लालूप्रसादस्य राबरीदेवीयाः च नेतृत्वे राजदसर्वकारे कार्यं कृतवान् ।