राज्यस्य एआईएमआईएम अध्यक्षः सांसदः च सैयद इम्तियाज जलीलः आश्चर्यचकितः यत् "खानः स्टार-अभियानस्य रूपेण तथा च काङ्ग्रेस-अभियान-समित्याः रूपेण onl किमर्थं त्यक्तवान्" इति।

"आदर्शरूपेण भवद्भिः तस्मात् दलात् राजीनामा दातव्यः आसीत् यत् केवलं मुस्लिमतं इच्छति, परन्तु तेषां नेतृत्वं न। एते दलाः दलित-मुस्लिम-योः कृते किमपि न करिष्यन्ति, परन्तु वयं भवतः कृते सज्जाः स्मः" इति जलीलः टी खानः मुक्तप्रस्तावम् अकरोत्।

"अरिफभाई, त्वं किमर्थं AIMIM टिकटेन निर्वाचनं न लभसे यत् वयं मुम्बईनगरे भवन्तं प्रदातुं सज्जाः स्मः... यद्यपि वयं पूर्वमेव अस्माकं उम्मीदवारं घोषितवन्तः अपि अहं भवन्तं गारण्टीं ददामि यत् वयं तं त्यक्त्वा कुत्रापि भवन्तं मैदानं स्थापयिष्यामः। खानं प्रलोभयितुं आशां कुर्वन् जलीलं घोषयन्ति।

स्वपक्षतः खानः प्रहरणेन अवदत् यत्, "अस्मिन् सन्दर्भे अहं कस्यापि राजनैतिकदलस्य कस्यापि प्रस्तावस्य विषये टिप्पणीं कर्तुं न शक्नोमि... अहं काङ्ग्रेसस्य अतीव भागः अस्मि।"

जलीलः खानः मुम्बईतः एलएस-निर्वाचनं प्रतिस्पर्धयितुं "आतङ्कं प्रदर्शयितुं एआइएमआईएम-अवसरं च गृह्णीयात्, तथा च काङ्ग्रेसं (laat maro) किक् कर्तुं" आग्रहं कृतवान् ।

"एतत् भवतः कृते महत् क्रीडा-परिवर्तकं भवितुम् अर्हति... तत् गृहीत्वा अस्माभिः सह सम्मिलितं भवतु। अस्माकं कदस्य व्यक्तिस्य प्रति आदरः वा गौरवं वा नास्ति इति दलस्य मध्ये स्थातुं आवश्यकता नास्ति इति जलीलः अवदत्।

सः खानं चेतवति स्म यत् यदि सः एतत् अवसरं चूकति तर्हि सः काङ्ग्रेस-पक्षे "कुर्सीनां व्यवस्थापनं" न्यूनीकृतः भविष्यति तथा च पूर्वनिर्धारितः समूहः मुसलमानानां दलितानाञ्च अवहेलनां कृत्वा सत्तायां उपविशति।

२०२४ तमे वर्षे एलएस-निर्वाचनार्थं राज्ये एकमपि मुस्लिम-उम्मीदं स्थापयितुं मित्रराष्ट्रैः असफलतायाः कारणात् सः काङ्ग्रेस-महाविका-अघादी-पक्षस्य निर्वाचनसम्बद्धं दायित्वं त्यक्त्वा खदखदं कृत्वा एआईएमआईएम-संस्थायाः प्रेमालापः आरब्धः।