मेलबर्न्, ग्रासी बॉक्स गम् काष्ठभूमिः कदाचित् दक्षिणपूर्वीय-ऑस्ट्रेलिया-देशे कोटि-कोटि-वर्ग-किलोमीटर्-भूमिं व्याप्नोति स्म, परन्तु अद्यत्वे ५ प्रतिशतात् न्यूनं अवशिष्टम् अस्ति । बृहत् वृद्धवृक्षाणां हानिः अनेकेषां पक्षिणां अन्येषां पशूनां कृते संकटं जातम् यत् तेषां निवासार्थं तेषां उपरि आश्रिताः सन्ति ।

अस्य निवासस्थानस्य स्थाने अन्यं स्थापनं सुलभं नास्ति । शताब्दपुराणवृक्षस्य निर्माणस्य शीघ्रं मार्गः नास्ति ।

एकं कार्यं वयं कर्तुं शक्नुमः यत् कृत्रिमसंरचनाः निर्मातव्याः ये क्षीणवातावरणेषु बृहत्वृद्धवृक्षाणां विशेषतां अनुकरणं कुर्वन्ति यत्र वृक्षाः जीवितुं न शक्नुवन्ति अथवा अतितरुणाः लघुः च सन्ति वयं केन्बरा-नगरस्य मोलोन्ग्लो-क्षेत्रे एतत् एव कर्तुं ऑस्ट्रेलिया-राजधानी-प्रदेश-उद्यान-संरक्षण-सेवायाः सह कार्यं कुर्वन्तः आस्मः ।एतेषां कृत्रिमसंरचनानां निर्माणार्थं पशुदृष्ट्या किं किं उत्तमं निवासस्थानं भवति इति ज्ञातव्यम् । तथा च तत् ज्ञातुं वयं AI तथा यन्त्रशिक्षणस्य उपयोगस्य उपायान् विकसितवन्तः येन अमानवहितधारकाः – अस्मिन् सन्दर्भे पक्षिणः वृक्षाः च – डिजाइनप्रक्रियायां समाविष्टाः भवेयुः |. वस्तुतः वयं बृहत्पुराणवृक्षान् सीसनिर्मातृरूपेण, पक्षिणः च स्वकार्यस्य विवेकशीलमूल्यांककरूपेण नामाङ्कितवन्तः ।

वृक्षाः पक्षिणः, शक्तिस्तम्भाः च

मोलोन्ग्लो-नगरे एकदा समृद्धं पारिस्थितिकीतन्त्रं वर्तते यत् अधुना विखण्डितं क्षतिग्रस्तं च अस्ति । बृहत् वृद्धाः वृक्षाः अधिकाधिकं दुर्लभाः भवन्ति ।एते वृक्षाः केचन ५०० वर्षाणाम् अधिकपुराणाः जटिलाः वितानसंरचनाः प्रददति ये पक्षिणां नीडस्य, भोजनस्य, कूपस्य च कृते अत्यावश्यकाः सन्ति । यथा यथा नगरविकासः विस्तारं प्राप्नोति, वृद्धाः वृक्षाः च म्रियन्ते तथा तथा एतेषां दिग्गजानां त्यक्तं अन्तरं पूरयितुं आव्हानं वर्तते ।

संशोधिताः उपयोगिताध्रुवाः, स्थानान्तरिताः मृतवृक्षाः (अथवा स्नैग्स्) पूर्वं विकल्पनिवासस्थानरूपेण अस्मिन् क्षेत्रे प्रविष्टाः सन्ति । एतानि संरचनानि उन्नतपरिसराः, नीडपेटिकाः, वल्कलानि च इत्यादीनि महत्त्वपूर्णानि निवासस्थानविशेषतानि प्रदातुं शक्नुवन्ति ये रोपितवृक्षवृक्षेषु न भवन्ति परन्तु विशालस्य वृद्धस्य वृक्षस्य के के विशेषताः पक्षिणां कृते महत्त्वपूर्णाः इति सम्यक् अवगन्तुं अतीव कठिनम् – येन कृत्रिमसंरचनानां मूल्यं सीमितं भवति

बिम्बस्य अन्यदत्तांशस्य च सावधानीपूर्वकं विश्लेषणेन एतानि विशेषतानि ज्ञातुं साहाय्यं कर्तुं शक्यते । यथा, वयं अस्माकं सहकारिभिः च ज्ञातं यत् पक्षिणः उपविष्टुं, नीडं स्थापयितुं च लघु क्षैतिजशाखाः प्राधान्यं ददति ।पक्षिणां अध्ययनात् वयं वृक्षैः पूर्वमेव निर्मितानाम् केषाञ्चन लक्षणानाम् प्राधान्यानि ज्ञातुं शक्नुमः । अस्माकं अग्रिमः आव्हानः आसीत् यत् एतस्याः सूचनायाः उपयोगेन उत्तमनिवाससंरचनानां परिकल्पना करणीयम् ।

वयं एकां प्रक्रियां प्रयुक्तवन्तः यस्मिन् आँकडा-ग्रहणं, भविष्यवाणी-प्रतिरूपणं, पुनरावर्तनीय-निर्माणं च अन्तर्भवति स्म । जटिलस्थानिकदत्तांशस्य व्याख्याने एआइ, यन्त्रशिक्षणं च अनिवार्यम् आसीत् ।

प्रथमं वयं प्रत्येकस्य वृक्षस्य नक्शाङ्कनं कृतवन्तः यत् तस्य पृष्ठस्य प्रत्येकं वर्गसेन्टिमीटर्तः अनेककोटिलेजरपुञ्जं प्रतिबिम्ब्य वृक्षवितानानि बिन्दुमेघरूपेण गृहीतुं शक्नुमः ततः वयं शाखानां अभिमुखीकरणं, आकारः, लिङ्किंग् इत्यादीनां महत्त्वपूर्णगुणानां पहिचानाय, मापनार्थं च एल्गोरिदम् इत्यस्य उपयोगं कृतवन्तः । एतेषां गुणानाम् पक्षिप्राथमिकतानां उत्तमबोधेन कृत्रिमप्रतिस्थापनस्य डिजाइनं सूचयितुं शक्यते ।तदनन्तरं पक्षिव्यवहारस्य पूर्वानुमानार्थं वयं सांख्यिकीयप्रतिमानं विकसितवन्तः । एते आदर्शाः ऑस्ट्रेलिया-राष्ट्रीयविश्वविद्यालये फिलिप् गिब्न्स् इत्यस्य नेतृत्वे पक्षिणां परस्परक्रियाणां दीर्घकालीननिरीक्षणानाम् आधारेण आसन् । पक्षिणः कृत्रिमशाखानां उपयोगं कथं कुर्वन्ति इति अनुकरणं कृत्वा वयं तेषां आवश्यकतानां पूर्तये अस्माकं डिजाइनं परिष्कृत्य स्थापयितुं शक्नुमः ।

कृत्रिमवासस्थानानां पुनः कल्पना

विविधानि कृत्रिमवृक्षमुकुटानि जनयितुं वयं अधिकानि एल्गोरिदम्-विकसितवन्तः । मानवनेत्रेषु वृक्षसदृशाः कियत् सदृशाः इति आधारेण परिणामितविन्यासानां न्यायं कर्तुं स्थाने वयं अस्माकं पक्षिव्यवहारप्रतिरूपस्य उपयोगं कृत्वा एताः संरचनाः पक्षिनिवासिनः कथं सेवां कर्तुं शक्नुवन्ति इति चिन्तयितुं शक्नुमःअस्माकं अतिरिक्तं लक्ष्यं लघुसंरचनानां निर्माणम् आसीत् येषां स्थापना, पुनर्विन्यासः, निष्कासनं च सुलभम् अस्ति । अस्माकं अनुकरणैः ज्ञातं यत्, उपयोगिताध्रुवस्य, स्नैगस्य च तुलने एताः संरचनाः आवासस्य उपयुक्ततायां महतीं वृद्धिं दातुं शक्नुवन्ति ।

क्षेत्रं प्रति प्रत्यागत्य

वयं सम्प्रति अस्माकं डिजाइनानाम् आधारेण आदर्शरूपं निर्मामः, परन्तु अस्याः प्रक्रियायाः अन्तिमः सोपानः क्षेत्रपरीक्षणं भविष्यति यत् पक्षिणः किं चिन्तयन्ति इति ज्ञातुं शक्यते । पक्षिणः कृत्रिमसंरचनानां लक्षणं तेषां सह अन्तरक्रियाद्वारा प्रतिक्रियां दातुं शक्नुवन्ति । एतत् परीक्षणं डिजाइनं अधिकं उत्तमं कर्तुं साहाय्यं करिष्यति।पक्षिणः वृक्षाः इत्यादीनां अमानवीयहितधारकाणां कृते अपि डिजाइनप्रक्रियासु वर्तमानकाले मानवीयदृष्टिकोणानां विशेषज्ञतायाः च प्रधानता वर्तते । अस्माकं निष्कर्षाः दर्शयन्ति यत् रचनात्मकयोगदानस्य निर्णयस्य च व्याप्तेः विस्तारः कथं डिजाइनप्रक्रियायां सुधारं कर्तुं शक्नोति। अस्याः डिजाइनप्रक्रियायाः परिणामाः “निरन्तरसेवा” इति रूपं ग्रहीतुं शक्नुवन्ति, स्थायिरूपेण आश्रयं वा अन्यसंसाधनं वा प्रदातुं शक्नुवन्ति ।

यद्यपि वयं उत्तमकृत्रिमसंरचनानां निर्माणं कर्तुं आशास्महे तथापि एतत् स्मर्तव्यं यत् बृहत्पुराणवृक्षाणां सच्चा विकल्पः नास्ति । अस्माकं समीपे ये वृक्षाः सन्ति तेषां संरक्षणं कृत्वा भविष्याय अधिकानि रोपनीयाः।

डिजाइनस्य कृते व्यापकाः निहितार्थाःकेन्बरानगरे अस्माभिः प्रयुक्तानां मानवात् अधिकस्य डिजाइनस्य सिद्धान्तानां व्यापकः अनुप्रयोगः अपि अस्ति । विश्वे बहवः वातावरणाः अपि एतादृशीनां आव्हानानां सामनां कुर्वन्ति । डिजाइनस्य योजनायाः च वर्तमानदृष्टिकोणानां पुनर्विचारं कृत्वा वयं अनेकविभिन्नजीवनरूपाणां कृते अधिकसमावेशीं लचीलं च वातावरणं निर्मातुम् अर्हति ।

अत्यावश्यकः परिवर्तनः अन्यजातीयान् नवीनकाराः, डिजाइनस्य विशेषज्ञप्रतिभागिनः च इति व्यवहारः करणीयः । तिमिङ्गल-चमगादड़-मधुमक्षिकाभिः सह संवादं कर्तुं विद्यमानप्रयत्नानाम् विस्तारं कुर्वन् अयं दृष्टिकोणः एआइ-इत्यस्य उपयोगं करोति यत् अमानवीयजीवनरूपेभ्यः निवेशं समावेशयित्वा नूतनानि उत्तमाः च डिजाइनाः उत्पाद्यन्ते

अस्माकं केस-अध्ययनं दर्शयति यत् अमानव-जनाः समाविष्टाः सहभागिता-दृष्टिकोणाः मानव-पक्षपातानाम् परितः कथं कार्यं कर्तुं शक्नुवन्ति । फलतः वयं सम्भाव्यविन्यासानां दूरतरं श्रेणीं अनलॉक् कुर्मः ।निष्पक्ष डिजाइन

विश्वे अनेके तात्कालिकाः पर्यावरणसंकटाः सन्ति । अस्याः आव्हानस्य निवारणाय अस्माकं कृते नवीनाः, समावेशीः डिजाइन-पद्धतयः आवश्यकाः सन्ति । वृक्षाः पूर्वमेव उत्तमाः डिजाइनरः सन्ति, यथा पक्षिणः स्वकार्यस्य उत्तमाः न्यायाधीशाः सन्ति – यदि च वयं तेषां निवेशं समावेशयामः तर्हि वयं उत्तमं “मानवात् अधिकं” डिजाइनं निर्मातुम् अर्हति

वयं मन्यामहे यत् अमानवीय-हितधारकाणां कृते स्वरं दातुं एआइ-इत्यस्य उपयोगेन उत्तमसमाधानं प्राप्तुं शक्यते यस्मिन् बहवः प्रजातयः एकत्र जीवितुं शक्नुवन्ति | केनबरानगरे अस्माकं कार्यं कथं सहभागितायुक्तं डिजाइनं सर्वेषां जीवानां कृते अधिकं समानं स्थायित्वं च भविष्यं निर्मातुम् अर्हति इति उदाहरणम् अस्ति। (संभाषणम्) २.जीएसपी