एडिलेड्, अति-संसाधित-आहारस्य विषये, अधिक-भोजनस्य स्वास्थ्य-प्रभावस्य विषये च वयं बहु शृणोमः | तथा च वयं जानीमः यत् वनस्पति-आधारित-आहाराः स्वास्थ्य-आदि-कारणात् लोकप्रियाः सन्ति।

अतः अत्यन्तं संसाधितानां, वनस्पति-आधारित-आहारानाम् स्वास्थ्य-प्रभावाः सहितम् अस्मिन् सप्ताहे नूतनं शोधं वैश्विकं ध्यानं आकर्षयितुं गच्छति इति आश्चर्यं नास्ति |.

तथा च शीर्षकं भयङ्करं भवितुम् अर्हति यदि तत् शोधं तस्य परितः प्रचारः च सूचयति यत् एतानि आहारपदार्थानि खादित्वा हृदयरोगस्य, आघातस्य, शीघ्रं मृत्योः वा जोखिमः वर्धते।अत्र केचन मीडियासंस्थाः संशोधनस्य व्याख्यां कथं कृतवन्तः । दैनिकपत्रिका अस्याः सह प्रचलति स्म :

शाकाहारी नकली मांसानि हृदयमृत्युवृद्ध्या सह सम्बद्धानि सन्ति, अध्ययनेन ज्ञायते: विशेषज्ञाः वदन्ति यत् वनस्पति-आधारित-आहारः स्वास्थ्यं वर्धयितुं शक्नोति – परन्तु यदि ते अति-संसाधिताः सन्ति तर्हि न

न्यूयॉर्क-पोस्ट्-पत्रिकायाः ​​शीर्षकम् आसीत् : हृदयरोगेण सह सम्बद्धाः शाकाहारी-नकली-मांसाः, शीघ्रं मृत्युः : अध्ययनम्परन्तु यदा वयं अध्ययनं एव पश्यामः तदा इदं प्रतीयते यत् मीडिया-कवरेजः शोधस्य एकस्मिन् लघुपक्षे केन्द्रितः अस्ति, तथा च भ्रामकः अस्ति।

अतः किं सुपरमार्केट-वनस्पति-आधारित-बर्गर-इत्यादीनां वनस्पति-आधारित-अति-संसाधित-आहारानाम् आहारेन वास्तवतः हृदयरोगस्य, आघातस्य, अकालमृत्युस्य च अधिकं जोखिमं भवति?

अत्र किं संशोधनं प्रेरितवान्, अध्ययनेन वस्तुतः किं प्राप्तम् इति ।स्मर्यतां, अति-संसाधित-आहाराः के सन्ति ?

अल्ट्रा-प्रोसेस्ड् खाद्यानि स्वादं, शेल्फ-लाइफ्, आकर्षणं च वर्धयितुं योजकैः सह प्रसंस्करणं पुनः सूत्रीकरणं च कुर्वन्ति । एतेषु पैकेट् मैकरोनी चीज्, शूकरस्य सॉसेज् इत्यस्मात् आरभ्य सुपरमार्केट् पेस्ट्री, वनस्पति-आधारित-कीमा च सर्वं भवति ।

अधुना अत्यन्तं प्रसंस्कृतानि खाद्यानि अनेकशारीरिक-मानसिक-दीर्घकालीन-स्वास्थ्य-स्थितीनां वर्धित-जोखिमेन सह सम्बद्धानि इति दर्शयन्ति इति दृढं विस्तृतं च प्रमाणम् अस्तियद्यपि शोधकर्तारः प्रश्नं कुर्वन्ति यत् केषां आहारानाम् अति-संसाधितत्वेन गणनीया, अथवा यदि ते सर्वे दुर्बल-स्वास्थ्य-सम्बद्धाः सन्ति, तथापि सामान्यतया अस्माभिः तानि न्यूनानि खादितव्यानि इति सर्वसम्मतिः

वनस्पति-आधारित-आहाराः अपि लोकप्रियाः इति वयं जानीमः । एतेषां हृदयरोगः, आघातः, कर्करोगः, मधुमेहः इत्यादीनां दीर्घकालीनस्वास्थ्यस्थितीनां न्यूनीकरणेन सह सम्बद्धाः सन्ति । तथा च सुपरमार्केट् अधिकानि वनस्पति-आधारित-अति-संसाधित-खाद्य-विकल्पानां भण्डारं कुर्वन्ति ।

नूतनाध्ययनं कथं ?अध्ययनेन वनस्पति-आधारित-अति-संसाधित-आहार-भोजनस्य तुलने वनस्पति-आधारित-अति-संसाधित-आहार-भोजनस्य स्वास्थ्य-अन्तरं किमपि अन्वेषितम् शोधकर्तारः हृदयरोगस्य (यथा हृदयरोगः, आघातः च) तस्मात् मृत्योः जोखिमस्य विषये केन्द्रीकृतवन्तः ।

अस्मिन् अध्ययने वनस्पति-आधारितं, अति-संसाधित-आहारं बहु-उत्पादित-पैक्ड्-रोटिका, पेस्ट्री, बन्, केक, बिस्कुट्, अनाजः, मांस-विकल्पः (नकली-मांसः) च अन्तर्भवति स्म अति-संसाधित-आहाराः ये वनस्पति-आधारिताः न आसन्, तेषु दुग्ध-आधारित-पेय-मिष्टान्नं, सॉसेज्, नगेट्स् इत्यादयः पुनर्गठित-मांस-उत्पादाः आसन् ।

शोधकर्तारः यूके बायोबैङ्कस्य आँकडानां उपयोगं कृतवन्तः । इदं एकं विशालं जैवचिकित्सादत्तांशकोशं यस्मिन् अर्धलक्षं यूके-प्रतिभागिनां वि-परिचयित-आनुवंशिक-जीवनशैली (आहारः व्यायामः च) तथा च स्वास्थ्यसूचनाः जैविकनमूनानि च सन्ति अयं दत्तांशकोषः शोधकर्तृभ्यः अस्य दत्तांशस्य हृदयरोगः, आघातः च इत्यादीनां रोगानाम् विस्तृतश्रेणीया सह सम्बद्धतां निर्धारयितुं शक्नोति ।तेषां कृते प्रायः १२७,००० जनानां आँकडानां उपयोगः कृतः ये २००९ तः २०१२ पर्यन्तं स्वस्य आहारस्य विवरणं दत्तवन्तः ।शोधकाः एतत् स्वस्य चिकित्सालयस्य अभिलेखैः मृत्युलेखैः च सह सम्बद्धवन्तः समासे शोधकर्तारः प्रत्येकस्य प्रतिभागिनः आहारस्य स्वास्थ्यस्य च नववर्षपर्यन्तं अनुसरणं कृतवन्तः ।

अध्ययनेन किं प्राप्तम् ?

वनस्पति-स्रोतः, अति-संसाधित-आहारैः कुल-ऊर्जायाः प्रत्येकं १०% वृद्ध्या सह हृदयरोगस्य (यथा हृदयरोगस्य अथवा आघातस्य) ५% अधिकं जोखिमं भवति स्म तथा च हृदयरोगेण मृत्योः १२% अधिकं जोखिमः आसीत्परन्तु वनस्पति-स्रोतः, अ-अति-संसाधित-आहारस्य सेवनस्य प्रत्येकं १०% वृद्धेः कृते हृदयरोगस्य ७% न्यूनः जोखिमः, हृदयरोगेण मृत्योः जोखिमः १३% न्यूनः च आसीत्

शोधकर्तारः सर्वेषां वनस्पति-स्रोत-आहारानाम् (अति-संसाधिताः वा न वा) हृदयरोगस्य वा तस्मात् मृत्योः वा जोखिमस्य वर्धनं न्यूनीकृतं वा सम्बन्धस्य प्रमाणं न प्राप्नुवन्

एषः अवलोकनात्मकः अध्ययनः आसीत्, यत्र जनाः प्रश्नावलीनां उपयोगेन स्वस्य आहारस्य स्मरणं कुर्वन्ति स्म । अन्यैः दत्तांशैः सह मिलित्वा एतत् केवलं ज्ञातुं शक्नोति यत् कस्यचित् आहारः स्वास्थ्यपरिणामस्य विशेषजोखिमेन सह सम्बद्धः अस्ति वा । अतः वयं वक्तुं न शक्नुमः यत्, अस्मिन् सन्दर्भे अति-संसाधित-आहारैः हृदयरोगः, तस्मात् मृत्युः च जातः ।किमर्थं मीडिया-कवरेजं नकलीमांसस्य विषये केन्द्रितम् अस्ति ?

मीडिया-कवरेजस्य अधिकांशं नकली-मांस-भक्षणेन सम्बद्धेषु स्पष्ट-स्वास्थ्य-जोखिमेषु केन्द्रितम् अस्ति, यथा सॉसेज्, बर्गर, नगेट्स्, स्टेक्स् अपि

एते अतिसंसाधिताः आहाराः इति मन्यन्ते । ते मटर, सोया, गोधूमप्रोटीन, नट्स्, मशरूम इत्यादीनां सम्पूर्णवनस्पतिभोजनानाम् विनिर्माणं कृत्वा प्रोटीनस्य निष्कासनं कृत्वा निर्मिताः भवन्ति । ततः तेषां पुनः निर्माणं योजकैः भवति येन उत्पादाः पारम्परिक-रक्त-श्वेत-मांसवत् दृश्यन्ते, स्वादं प्राप्नुवन्ति, अनुभूयन्ते च ।तथापि अस्मिन् अध्ययने विश्लेषितस्य वनस्पति-आधारितस्य, अति-संसाधितस्य आहारस्य एकः एव प्रकारः आसीत् । एतेन सर्वेषां प्रतिभागिनां आहारशक्तिसेवनस्य औसतं ०.२% एव आसीत् ।

एतस्य तुलनां रोटिका, पेस्ट्री, बन्, केक, बिस्कुट् इत्यादिभिः अन्यप्रकारस्य वनस्पति-आधारित-अति-संसाधित-आहारैः सह कुर्वन्तु । एतेषां अध्ययने कुलशक्तिसेवनस्य २०.७% भागः आसीत् ।

मीडिया नकलीमांसस्य विषये किमर्थं केन्द्रीभूता इति वक्तुं कठिनम्। परन्तु संशोधनस्य प्रचारार्थं जारीकृते मीडियाविज्ञप्तौ एकः सूचकः अस्ति।यद्यपि मीडियाविज्ञप्तौ “नकलीमांसम्” इति शब्दानां उल्लेखः नासीत् तथापि वनस्पति-आधारित-बर्गर-सॉसेज-मांसगोलानां वा रिसोल्-इत्यस्य च प्रतिबिम्बं प्रमुखतया दृश्यते स्म

अध्ययनस्य परिचये एव वनस्पति-स्रोतः, अति-संसाधित-आहारानाम् अपि उल्लेखः अस्ति, यथा सॉसेज्, नगेट्स्, बर्गरः च ।

अतः जनाः भ्रमिताः भवितुम् अर्हन्ति इति न आश्चर्यम् ।किं नकलीमांसानि सुष्ठु सन्ति इति अर्थः ?

न अवश्यम् । अस्मिन् अध्ययने वनस्पति-आधारित-अति-संसाधित-आहारस्य कुल-सेवनस्य विश्लेषणं कृतम्, येषु नकली-मांसम् अपि अन्तर्भवति, यद्यपि जनानां आहारस्य अत्यल्पः भागः

अस्मात् अध्ययनात् एव वयं वक्तुं न शक्नुमः यत् यदि कोऽपि बहुमात्रायां नकलीमांसम् खादति तर्हि भिन्नं परिणामं भविष्यति वा इति।वस्तुतः नकलीमांसस्य अद्यतनसमीक्षायां ज्ञातं यत् स्वास्थ्ये तेषां प्रभावं निर्धारयितुं पर्याप्तं प्रमाणं नास्ति ।

नकलीमांसस्य वर्तमानभोजनपद्धतिं प्रतिबिम्बयितुं अस्माकं अद्यतनतरदत्तांशस्य अपि आवश्यकता वर्तते। अस्मिन् अध्ययने २००९ तः २०१२ पर्यन्तं संगृहीतानाम् आहारदत्तांशस्य उपयोगः कृतः, ततः परं नकलीमांसम् अधिकं लोकप्रियं जातम् ।

किं यदि मम नकलीमांसम् तत्त्वतः रोचते ?अतिप्रोसेस्ड् आहाराः अस्माकं स्वास्थ्यस्य हानिं कर्तुं शक्नुवन्ति इति वयं किञ्चित्कालं यावत् ज्ञातवन्तः। अयं अध्ययनं अस्मान् वदति यत् अति-संसाधितं भोजनं वनस्पति-आधारितं वा न वा इति न कृत्वा अपि तत् हानिकारकं भवितुम् अर्हति ।

वयं जानीमः यत् नकलीमांसेषु संतृप्तवसा (नारिकेलेण वा ताडतैलात्), लवणं, शर्करा च बहुमात्रायां भवितुं शक्नोति ।

अतः अन्येषां अतिसंसाधितानाम् आहारानाम् इव तेषां अपि विरलं सेवनं कर्तव्यम् । ऑस्ट्रेलिया-देशस्य आहारमार्गदर्शिकायां सम्प्रति जनाः केवलं एतादृशानि आहारपदार्थानि कदाचित् अल्पमात्रायां च सेवनीयाः इति अनुशंसति ।किं केचन नकलीमांसाः अन्येभ्यः अपेक्षया स्वस्थतराः सन्ति ?

लेबल्-पत्राणि पोषण-सूचना-पटलानि च पश्यन्तु । मेदः लवणं च न्यूनतरं अन्वेष्यताम्। बर्गरः, सॉसेजः च ये नट्स्, बीन्स, शाक इत्यादीनां कीटानां सामग्रीनां “प्रेस्ड् केक्” भवन्ति, ते पुनः निर्मितानाम् उत्पादानाम् अपेक्षया श्रेष्ठाः भविष्यन्ति ये मांसस्य समानाः दृश्यन्ते

भवन्तः फलानि इत्यादीनि सम्पूर्णवनस्पति-आधारित-प्रोटीन-आहाराः अपि खादितुम् अर्हन्ति । एतेषु ताम्बूलं, मसूरं, चटनी, सोयाबीजं च सन्ति । प्रोटीनस्य, तन्तुस्य च अधिकतायाः सङ्गमेन तेषु लोहं, जस्ता इत्यादीनि आवश्यकानि पोषकाणि अपि प्राप्यन्ते । एतेषां पार्श्वे मसालानां, मशरूमस्य च उपयोगेन भवतः व्यञ्जनेषु मांससम्बद्धस्य किञ्चित् उमामी-रसस्य प्रतिकृतिः कर्तुं शक्यते । (संभाषणम्) २.हस्त

हस्त