नेल्लोर (आन्ध्रप्रदेश), वाईएसआरसीपी सुप्रीमो तथा आन्ध्रप्रदेशस्य मुख्यमन्त्री वाई जगन मोहन रेड्डी इत्यनेन शनिवासरे एन चन्द्रबाबू नायडू इत्यस्य एनडी गठबन्धनात् बहिः गन्तुं साहसं कृतम् यतः भाजपा कथितरूपेण राज्ये मुसलमानानां कृते चतुर्प्रतिशतं आरक्षणं रद्दं कर्तुम् इच्छति।

मुख्यमन्त्री राज्ये सर्वत्र स्वस्य तीव्रनिर्वाचनप्रचारभ्रमणस्य भागरूपेण जनसभायां एपोनिमस् डिस्ट्रिक् इत्यस्मिन् नेल्लोरनगरे एतां चुनौतीं जारीकृत्य टीडीपी-प्रमुखं अल्पसंख्याकानां अधिकाराणां कृते युद्धं कर्तुं आह्वानं कृतवान्।

"अल्पसंख्याकानां कृते दत्तं चतुःप्रतिशतं आरक्षणं धर्माधारितं न अपितु सामाजिकन्यायप्रथानां सममूल्यम् अस्ति। वयं दरिद्रतां उन्मूलनार्थं, निर्धनानाम् जीवनं सुधारयितुम् पदानि गृह्णामः, परन्तु चन्द्रबाबूस्य राजनीतिः गिरगिटस्य राजनीतिः सदृशी अस्ति" इति रेड्डी अवदत्।

सीएम इत्यस्य मते विपक्षनेता केसरपक्षेण सह टीडीपी-सङ्घस्य गठबन्धनं निरन्तरं कर्तुम् इच्छति, यत् कथितं यत् मुसलमानानां कृते आरक्षणं दूरीकर्तुं इच्छति, परन्तु "अल्पसंख्याकानां सम्मुखे तेषां मतं प्राप्तुं नाटकं क्रीडति" इति

ततः परं रेड्डी आग्रहं कृतवान् यत् सः मुसलमानानां आरक्षणस्य अधिकारस्य समर्थनाय युद्धाय च स्ववचनं ददाति तथा च राष्ट्रियनागरिकपञ्जीकरणं (NRC), नागरिकतासंशोधनकानूनम् (CAA) इत्यादिषु विषयेषु तथा च तेभ्यः सम्बद्धेषु कस्मिन् अपि विषयेषु।

"तेषां हितं वाईएसआरसीपीद्वारा सुरक्षितं समर्थितं च भविष्यति। चन्द्रबाबूः मोदी इत्यस्मै अपि तथैव वक्तुं मुसलमानानां कृते युद्धं कर्तुं एनडीएतः बहिः गन्तुं च दार् कर्तुं शक्नोति वा" इति एच् प्रश्नोत्तरम् अकरोत्।

पूर्वं श्रीसत्यसाईमण्डलस्य हिन्दुपुरे सः आरोपितवान् यत् नायडुः भू-उपाधि-अधिनियमस्य विषये "गन्दी-राजनीतिं" क्रीडति इति ।

"ते निर्वाचनप्रचारे नकलीप्रचारं विक्रयन्ति, जनानां कृते IVR-कॉलं प्रेषयन्ति यत् 'जगनः भवतः सर्वाणि भूमिः गृह्णीयात्' इति।" वयं निर्धनानाम् भूमिः ददामः, न तु तेभ्यः गृह्णामः" इति सः अपि अवदत्।

सः अवदत् यत् टीडीपी-नेतुः अस्य अधिनियमस्य विषये कोऽपि विचारः नास्ति, यत् "भूमौ कृषकाणां कृते पूर्ण-अधिकारं प्रदास्यति", तेषां सम्पत्ति-विवरणानां क्रयणार्थं स्तम्भात् पोस्ट्-पर्यन्तं धावनस्य जनानां उद्धाराय एतत् प्रमुखं सुधारम् इति उक्तवान्

अन्तिमः भूमिसर्वक्षणः दक्षिणराज्ये एकशताब्दपूर्वं कृतः इति अवलोक्य सीएमः अवदत् यत् वाईएसआरसीपी-सर्वकारः अन्यं सर्वेक्षणं कुर्वन् अस्ति यत् पर्च-सीमा-शिलाः सम्यक् स्थापयितुं, समुचित-उपविभागैः सह अभिलेखान् अद्यतनीकर्तुं च।

नूतनसर्वक्षणेन समर्थितः रेड्डी अवदत् यत् सर्वकारः "गारण्टी" दास्यति यत् सर्वेक्षणं कृतेषु भूमौ विवादाः न भविष्यन्ति।

ततः परं सः अवलोकितवान् यत् १७,००० मध्ये ६,००० राजस्वग्रामेषु अद्यावधि सर्वेक्षणं कृतम् अस्ति, शेषं अपि पूर्णं कर्तुं प्रतिज्ञां कृत्वा, प्रत्येकं कृषिक्षेत्रे स्वभूमिः सम्यक् अभिलेखः भवितुमर्हति इति च अवदत्

आन्ध्रप्रदेशे १७५ सदस्यीयविधानसभायाः २५ लोकसभासीटानां च निर्वाचनं मे १३ दिनाङ्के भविष्यति, मतगणना च जूनमासस्य ४ दिनाङ्के भविष्यति।