वाराणसी (उत्तरप्रदेश) [भारत], उत्तरप्रदेशस्य काङ्ग्रेसप्रमुखः अजयरायः शुक्रवासरे प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यस्मात् क्षेत्रस्य भ्रमणात् पूर्वं वाराणसीयाः कृते बृहत्कारखानानां आग्रहं कृतवान् तथा च गुजरातस्य जनानां कृते प्रत्येकं अवसरं प्रदातुं कथितः इति कारणेन तस्य उपरि अपि आघातं कृतवान् .

"वाराणसीनगरे कारखानानां महती आवश्यकता अस्ति, तस्य विषये सः काश्चन घोषणां कुर्यात् येन युवानः रोजगारस्य अवसरं प्राप्नुयुः। सर्वं गुजराततः जनानां कृते दीयते" इति एएनआई-सञ्चारमाध्यमेन सह भाषमाणः रायः अवदत्।

उल्लेखनीयं यत् केन्द्रे क्रमशः तृतीयवारं मोदीसर्वकारस्य निर्माणानन्तरं प्रधानमन्त्री नरेन्द्र मोदी प्रथमवारं १८ जून दिनाङ्के स्वस्य संसदीयक्षेत्रं वाराणसीं गमिष्यति।पीएमः वाराणसीनगरे किसानसम्मेलनं स्वस्य एक- दिवस भ्रमण।

प्रधानमन्त्री स्वस्य संसदीयनिर्वाचनक्षेत्रे वाराणसीयां ४.५ घण्टां यावत् तिष्ठति। सः सायं प्रायः ४:३० वादने बाबतपुरस्य लालबहादुरशास्त्री अन्तर्राष्ट्रीयविमानस्थानकं प्राप्स्यति।

प्रधानमन्त्री मोदी वाराणसीतः कृषकाणां सम्मानं करिष्यति, सम्माननिधिस्य १७वीं किस्तं च विमोचयिष्यति, येन काशीनगरस्य प्रायः २६७,६६५ कृषकाणां लाभः भविष्यति। अयं भ्रमणः कृषकाणां कृते समर्पितः अस्ति ।

किसानसम्मेलनस्य अनन्तरं सः बाबाकाशीविश्वनाथमन्दिरस्य दर्शनं करिष्यति, दशश्वमेधघाटे विश्वप्रसिद्धे गंगाआरतीयां भागं गृह्णीयात् ।

पीएम मोदी इत्यस्य उपरि सर्वान् आधारभूतविकासकार्यं गुजरातस्य जनानां कृते आवंटितस्य आरोपं कुर्वन् रायः अवदत् यत्, "सेवापुरीभाषायां सः घोषयेत् यत् प्रमुखाः कारखानाः महाराष्ट्रतः गुजरातदेशं प्रति स्थानान्तरिताः, तेषु द्वे द्वे वाराणसीनगरे स्थानान्तरिताः भवेयुः, येन बहिः कार्यं कुर्वन्तः युवानः" इति अत्रैव रोजगारं प्राप्नुवन्तु" इति रायः अवदत्।

सः वाराणसीयाः 'गुजरातिकरण' करणं त्यक्तुं अपि आग्रहं कृत्वा स्वनिर्वाचनक्षेत्रात् पीएम मोदी इत्यस्य विजयान्तरे जिबे गृहीतवान्।

"सः सर्वं कार्यं गुजरातीनां कृते आवंटितवान्, अतः स्थानीयजनाः किं करिष्यन्ति? अपि च अहं तस्मै वक्तुम् इच्छामि यत् सः 'गुजराटिकरणम्' कर्तुं त्यजतु यतः जनाः तस्य महतीं वार्तालापं क्लिष्टाः सन्ति, जनाः तस्य अपि उत्तरं दत्तवन्तः, तस्य न्यूनीकरणं च कृतवन्तः।" ५ लक्षमतात् १.५ लक्षं मतं यावत् मार्जिनेन विजयः पीएम मोदी इत्यस्य नैतिकपराजयः अस्ति" इति सः अपि अवदत्।

भारतनिर्वाचनआयोगस्य सूचनानुसारं पीएम मोदी वाराणसीनगरे काङ्ग्रेस-प्रत्याशी अजयराय-इत्येतत् १,५२,५१३ मतान्तरेण पराजितवान् ।

पीएम मोदी ६,१२,९७० मतं, अजय राय ४,६०,४५७ मतं प्राप्तवान् । बहुजन समाज पार्टी प्रत्याशी अथेर जमाल लारी ३३,७६६ मत से तृतीय स्थान पर रहे।