बुधवासरे स्लोवाकियादेशस्य प्रधानमन्त्री हत्यायाः प्रयासे गम्भीररूपेण घातितः अभवत्।

आक्रमणस्य विषये आघातं प्रकटयन् पीएम मोदी स्वस्य एक्स हैण्डल् इत्यत्र पोस्ट् कृतवान् यत्, "स्लोवाकियादेशस्य प्रधानमन्त्री एच्.ई. श्री रोबर्ट् फिको इत्यस्य उपरि गोलीकाण्डस्य वार्तायां दीपल् आहतः। अहम् एतस्य कायरस्य, नृशंसस्य च कार्यस्य दृढतया निन्दां करोमि तथा च पीएम फिक् इत्यस्य शीघ्रं स्वस्थतायाः कामना करोमि। भारतम्।" स्लोवागणराज्यस्य जनानां सह एकतायां तिष्ठति” इति ।

स्थानीयमाध्यमानां अनुसारं स्लोवाकियादेशस्य प्रधानमन्त्री शल्यक्रियायाः अनन्तरं प्राणघातकस्थितौ नास्ति।

स्लोवाकियादेशस्य आन्तरिकमन्त्री मातुस् सुताज एस्टोक् इत्यस्य मते एतत् आक्रमणं राजनैतिकप्रेरितहत्याप्रयासरूपेण वर्गीकृतम् अस्ति।

एस्टोक् इत्यनेन उक्तं यत् हत्यायाः प्रयासः "राजनैतिकप्रेरितः आसीत् तथा च राष्ट्रपतिनिर्वाचनस्य अनन्तरमेव th निर्णयः जातः" इति । सः आक्रमणस्य कृते "सोशियल मीडिया द्वेषम्" इति दोषं दत्तवान् ।

राजधानीतः ईशानदिशि केचन १५० कि.मी दूरे स्थिते हण्ड्लोवा-नगरे सर्वकारीयसभायां भागं गृहीत्वा बुधवासरे अपराह्णे फिको क्षतिग्रस्तः अभवत् । सः ७१ वर्षीयेन गोलिकाभिः मारितः। प्रत्यक्षदर्शिनां मते सः पुरुषः समर्थकान् अभिवादयन् प्रीमियरं बहुवारं गोलिकाभिः मारितवान् ।