पीसीएल इति नूतनः रोमाञ्चकारी च उद्यमः अन्तर्राष्ट्रीयतारकाणां, अनुभविनां भारतीयक्रिकेट्क्रीडकानां, स्वचिह्नं स्थापयितुं इच्छन्तीनां ताजानां प्रतिभानां च मिश्रणं भवितुं शक्नोति इति अपेक्षा अस्ति।

कामरानस्य पुनरागमनेन एकस्य करियरस्य पुनरुत्थानम् अस्ति यत् अतीव शीघ्रमेव क्षीणं जातम् इव आसीत् । अन्तिमवारं २०१३ तमे वर्षे श्रीलङ्का-देशस्य प्रीमियर-लीग्-प्रतियोगितायां कोल्ट्स्-क्रिकेट्-क्लब-क्लबस्य कृते क्रीडन् कामरान् एकदा एकः आशाजनकः युवा गेन्दबाजः आसीत् यः इण्डियन-प्रीमियर-लीग्-क्रीडायाः (IPL) आरम्भिकेषु दिनेषु दृश्यं प्रति विस्फोटं कृतवान्

कामरान् खानः अवदत् यत्, “अहं प्रत्यागत्य राजस्थानराजैः सह सम्मिलितुं आनन्दितः अस्मि । “किञ्चित् समयं गृहीत्वा अहं स्फूर्तिं प्राप्य मम कौशलं, अनुरागं च पुनः क्रीडायां आनेतुं सज्जः अस्मि । अहं मम प्रशंसकैः सह पुनः सम्पर्कं कृत्वा क्षेत्रे महत्त्वपूर्णं प्रभावं कर्तुं प्रतीक्षामि” इति ।

२००९ तमे वर्षे स्थानीयटी-२०-प्रतियोगितायाः समये राजस्थान-रॉयल्स्-क्लबस्य तत्कालीनस्य क्रिकेट्-निदेशकस्य डैरेन्-बेरी-इत्यस्य दृष्टिः कामरान् खानः आकर्षितवान् । तस्य कच्चा गतिः, तीक्ष्णं उच्छ्वासं जनयितुं क्षमता च उत्तिष्ठति स्म, येन तस्मिन् वर्षे आईपीएल-सीजनस्य कृते रॉयल्स्-क्लबस्य सह अनुबन्धः प्राप्तः ।

कामरानखानः आईपीएल-इतिहासस्य प्रथमवारं सुपर-ओवर-क्रीडां कृतवान्, येन श्रीलङ्का-देशस्य स्पिनर-अजन्था-मेण्डिस्-इत्यनेन सह कोलकाता-नाइट्-राइडर्-विरुद्धं राजस्थान-रॉयल्स्-क्लबस्य नाटकीय-विजयं प्राप्तुं साहाय्यं कृतम्

२००९ तमे वर्षे २०११ तमे वर्षे च आईपीएल-क्रीडायाः संक्षिप्तकाले कामरनः राजस्थानरॉयल्स्-क्लबस्य पुणे-वॉरियर्स्-इण्डिया-क्लबस्य च कृते नव-क्रीडाः क्रीडितः, यत्र सः २४.८९ इति औसतेन, ८.४० इति अर्थव्यवस्थायाः दरेन च नव विकेट्-आदयः प्राप्तवान् यदा सः आईपीएल-क्रीडायां उदयमानः तारकः आसीत् तदा चोटैः असङ्गतिः च तस्य करियरस्य अधः गमनम् अकरोत्, ततः सः क्रमेण व्यावसायिकक्रिकेट्-दृश्यात् क्षीणः अभवत्

कामरनखानः स्वस्य विलक्षणवेगस्य, स्विंग् इत्यस्य च कृते प्रसिद्धः अस्ति किन्तु तस्य स्मरणीयप्रदर्शनानि एव प्रथमवारं विश्वव्यापी क्रिकेट्-प्रेमिणां ध्यानं आकर्षितवन्तः । प्रशंसकाः समीक्षकाः च शीघ्रमेव खानस्य विस्फोटकगतिः, क्षेत्रात् बहिः महत्त्वपूर्णं आन्दोलनं निर्मातुं क्षमता च प्रशंसितुं आगतवन्तः ।

तस्य महत्त्वपूर्णं क्रीडाविजेतृप्रदर्शनं निर्मातुं क्षमता आधुनिकयुगस्य रोचकतमेषु द्रुतगदाबाजेषु अन्यतमं कृतवती । व्यावसायिकक्रिकेट्-क्रीडायाः संक्षिप्तविरामं कृत्वा कामरानखानः अधुना पुनः प्रज्वलित-ऊर्जायाः, क्रीडायाः प्रति तीव्र-प्रेमस्य च कारणेन क्षेत्रे विजयी-पुनरागमनं कर्तुं सज्जः अस्ति

प्रो क्रिकेट् लीग् इत्यस्य कार्यकारीनिदेशकः गणेशशर्मा इत्ययं साझां कृतवान् यत्, “प्रो क्रिकेट् लीग् इत्यस्मिन् कामरन खानस्य स्वागतं कृत्वा वयं रोमाञ्चिताः स्मः। “कमरनस्य पङ्क्तिः केवलं व्यक्तिगतः पुनरागमनं न अपितु लीगस्य कृते महत्त्वपूर्णः क्षणः अस्ति । तस्य उपस्थितिः न संशयः स्पर्धां उन्नतिं करिष्यति, प्रशंसकान् च उत्तेजयिष्यति” इति ।

राजस्थानकिङ्ग्स्-क्लबस्य स्वामी गौरव-सचदेवः अपि अवदत् यत्, “अस्माकं विश्वासः अस्ति यत् तस्य जहाजे भवति चेत् अस्माकं दलस्य उत्पादनं बहु वर्धयिष्यति, जीवनस्य नूतनं पट्टं च प्राप्स्यति |. तस्य प्रदर्शनं दृष्ट्वा वयं उत्साहिताः स्मः, तस्य पुनरागमनेन अस्माकं समर्थकाः अतीव प्रसन्नाः भविष्यन्ति इति वयं जानीमः” इति ।