वाशिंगटन [अमेरिका], कान्ये वेस्ट् पूर्वकर्मचारिणां समूहात् कानूनी कार्रवाईयाः सामनां कुर्वन् अस्ति, येषु स्वसङ्गठनस्य अन्तः शत्रुतापूर्णं कार्यवातावरणं, अवैतनिकवेतनं, भेदभावपूर्णप्रथाः च आरोप्य मुकदमा दाखिलाः सन्ति।

वेस्ट् इत्यस्य पूर्वप्रमुखस्य च मिलो इयान्नोपोलोस् इत्यस्य विरुद्धं दाखिलः मुकदमा दुर्व्यवहारस्य शोषणस्य च कष्टप्रदानाम् आरोपानाम् उपरि प्रकाशं प्रसारयति ।

टीएमजेड् इत्यनेन यथा ज्ञापितं तथैव एषा शिकायतया वेस्ट् इत्यस्य YZYVSN स्ट्रीमिंग् सेवा एप् इत्यत्र कार्यं कर्तुं नियुक्तैः विकासकैः आनयितम्, यस्य उद्देश्यं तस्य आगामिनां एल्बमानां 'Vultures' तथा 'Vultures 2' इत्यस्य समर्थनं कर्तुं आसीत्

एप्लिकेशनस्य समाप्तेः अनन्तरं USD 120,000 वेतनस्य प्रतिज्ञां कृतवन्तः, विकासकाः दावान् कुर्वन्ति यत् तेषां कृते कार्यहानिः, वेतनं च निरुद्धस्य धमकी च अप्रकटीकरणसमझौतेषु हस्ताक्षरं कर्तुं बाध्यता अभवत्।

तदतिरिक्तं नाबालिगकर्मचारिणः कथितरूपेण स्वयंसेवीसमझौतेषु हस्ताक्षरं कर्तुं दबावं प्राप्नुवन्ति स्म, येन प्रभावीरूपेण तेषां क्षतिपूर्ति-अधिकारः माफीः जातः इति टीएमजेड्-संस्थायाः सूचना अस्ति ।

मुख्यतया दूरस्थरूपेण कार्यं कुर्वन्तः स्लैक् इत्यादिमञ्चानां माध्यमेन संवादं कुर्वन्तः विकासकाः वेस्ट् इत्यनेन निर्धारितं कठोरं मे १, २०२४ समयसीमायाः पूर्तये लक्ष्यं कृतवन्तः ।

परन्तु यदा ते स्ववेतनं याचन्ते स्म तदा वेस्ट्, इयान्नोपोलोस् च द्वौ अपि तेषां जिज्ञासाम् अवहेलितवन्तौ, येन कानूनी कार्यवाही प्रेरिता इति कथ्यते ।

मुकदमे अवैतनिकवेतनस्य पूर्णं भुक्तिः, अतिरिक्तसमयस्य क्षतिपूर्तिः, शत्रुतापूर्णकार्यवातावरणेन कथितस्य भावनात्मकदुःखस्य क्षतिपूर्तिः च याचते

विकासकाः आरोपयन्ति यत् तेषां कार्यकाले "दासाः" "नवदासाः" इत्यादीनां जातिवादीनां टिप्पणीनां अपमानजनकपदानां च अधीनता अभवत् इति टीएमजेड्-अनुसारम्

अपि च, मुकदमे वेस्ट् इत्यस्य पत्नी बियान्का सेन्सोरी इत्यस्याः विषये विक्षोभजनकानाम् आरोपानाम् उल्लेखः अस्ति, यया वेस्ट् इत्यस्य अश्लीलएप् परियोजनायाः विकासस्य आडम्बरेण कस्मैचित् श्रमिकाय स्पष्टसामग्री प्रेषिता इति कथितम्।

एतत् प्रकाशनं इयान्नोपोलोस् इत्यस्य यीजी इत्यस्मात् हाले एव राजीनामा दत्तस्य अनन्तरं भवति, यस्य कारणं वेस्ट् इत्यस्य अश्लील-उद्योगे संलग्नतायाः चिन्ता अस्ति इति कथ्यते ।