बेङ्गलूरु, जनतादल (धर्मनिरपेक्ष) सोमवासरे निर्वाचनआयोगेन आग्रहं कृतवान् यत् काङ्ग्रेसं गारण्टीपत्राणां प्रसारणं वितरणं च कर्तुं निरोधं करोतु इति कथितं यत् तेषां उद्देश्यं निर्वाचनघूसस्य प्रचारं कर्तुं तथा च आगामिषु लोकसभानिर्वाचनेषु मतदातान् प्रेरयितुं वर्तते।

मतदानसंस्थायाः कृते लिखिते पत्रे जदयू-राज्यस्य अध्यक्षः पूर्वमुख्यमन्त्री च एच् कुमारस्वामी इत्यनेन उल्लेखितम् यत् काङ्ग्रेसेन लोकसभानिर्वाचनानां कृते घोषणापत्रं प्रकाशितं, प्रकाशितं च इति शीर्षकेण -- न्यायपत्रं यत् पञ्च न्या -- न्यायेन सह केन्द्रितम् अस्ति युवानः, महिलाः, कृषकाः, श्रमिकाः, समाजन्यायः च समाविष्टाः २५ गारण्टीः।

"उपरोक्तवर्गीकरणस्य अन्तर्गतं काङ्ग्रेसेन समाजस्य विविधसमूहानां कृते विविधप्रतिज्ञाः आश्वासनानि च घोषयितुं प्रयत्नः कृतः यस्य परिणामः न केवलं सम्बन्धितप्रतिज्ञानां अकार्यन्वयनं भवति अपितु सङ्घस्य खजाने अपि भारी भारं जनयति राज्यस्य केन्द्रस्य च सर्वकारयोः" इति आरोपः कृतः ।

पत्रे इदमपि आरोपः कृतः यत् तेषु २५ गारण्टीषु षट् मतदातानां मनसि प्रत्यक्षप्रभावं परिणामं जनयन्ति तथा च एतानि "भ्रष्टनिर्वाचनकदाचारः" "मतदातानां प्रेरणा" च भवन्ति

क्षेत्रीयदलेन इदमपि आरोपः कृतः यत् काङ्ग्रेसः एकं कदमम् अग्रे गतः यतः भारते सर्वेषु गृहेषु वितरितेषु थ्रेन्टी कार्डेषु प्रमुखकाङ्ग्रेसनेतृणां - राहुलगान्धी, मल्लिकार्जुनखर्गे च प्रतिज्ञापत्रहस्ताक्षराणि सन्ति तथा च कथितरूपेण क्यूआर कोडः अपि च आवेदनपत्रं युक्तं आधिकारिकं समर्थनं भवति आवेदनपत्रं।

"मतदातानां कृते एते आकर्षणाः प्रेरणाश्च आचारसंहितायां स्पष्टतया उल्लङ्घनं कुर्वन्ति तथा च प्रतिनिधित्वं जनकानून १९५१ इत्यस्य अन्तर्गतं विविधप्रावधानानाम् उल्लङ्घनम्" इति जदयू (एस) आरोपितवान्

तया निर्वाचनसंस्थायाः आग्रहः कृतः यत् स्वतन्त्रं निष्पक्षं च निर्वाचनं सुनिश्चित्य काङ्ग्रेसपक्षस्य गारण्टीपत्राणि गृहेषु वितरितुं नियन्त्रयितुं शीघ्रं दृढं च कार्यवाही करणीयम्।