किशनगंज (बिहार), बिहारस्य मुख्यमन्त्री नीतीशकुमारः रविवासरे देशे सर्वत्र काङ्ग्रेसः “विलुप्तः भवति” इति दृढं कृतवान् तथा च स्वातन्त्र्यात् परं दलं वंशराजनीत्यां प्रवृत्ता अस्ति।

जदयू अध्यक्षः लालूप्रसादस्य नेतृत्वे पूर्वसहयोगी राजदस्य अपि आलोचनां कृतवान् यत् उत्तरादेशः राजनीतिषु स्वसन्ततिनां प्रचारार्थं व्यस्तः अस्ति इति।

किशनगंजनगरे जदयू-सङ्घस्य मुजाहिद-आलमस्य समर्थने जनसभां सम्बोधयन् कुमारः राजदस्य नाम न उल्लेख्य अवदत् यत् ते ‘परिवारवाडीदलानि सन्ति। प्रथमं सः (लालू) स्वयं सत्तायां आसीत्... ततः पुत्राणां पदोन्नतिं कृतवान्... अधुना सः i स्वपुत्र्याः प्रचारं करोति।

“राजनीत्यां मम कुटुम्बस्य कोऽपि नास्ति। वयं सर्वेषां कृते कार्यं कुर्मः। स्वातन्त्र्यानन्तरं काङ्ग्रेसस्य किं जातम्... सर्वे (ये दलं चालयन्ति) परिवारतः एव सन्ति। तदेव कारणं काङ्ग्रेसः विलुप्तः भवति” इति ।

तेजस्वी यादवस्य स्पष्टसन्दर्भे प्रसादस्य पुत्रः पूर्वउपसीएमकुमारः च आरोपितवान् यत् राजदनेता स्वेन कृतस्य विकासकार्यस्य श्रेयः दापयति।

“मया सर्वं कार्यं कृतम्... अहं सर्वान् निर्णयान् गृहीतवान् अधुना सः श्रेयः गृह्णाति। जनाः जानन्ति यत् ते (राजद) स्वशासनकाले किं कृतवन्तः। अल्पसंख्यकसमुदायसहिताः जनानां समग्रविकासाय वयं बहु किमपि कृतवन्तः” इति मुख्यमन्त्री अवदत्।

किशनगंजः कटिहार, पूर्णेया, भागलपुर, बांका लोकसभा निर्वाचनक्षेत्रैः सह द्वितीयचरणस्य निर्वाचनं २६ अप्रैल दिनाङ्के करिष्यति।