तेजपुर (असम), आम आदमी पार्टी (आप) सोनितपुर लोकसभा प्रत्याशी ऋषिरा कौण्डिन्या दावान् अकरोत् यत् जनाः राजनीतिस्य ओ काङ्ग्रेस-भाजपा-ब्राण्ड्-तः तप्ताः सन्ति, असम-देशे स्वपक्षं अवसरं दातुं च सज्जाः सन्ति।

कौण्डिन्यः अपि दावान् अकरोत् यत् असमस्य सर्वाणि लोकसभासीटानि भाजपाविरुद्धं एकीकृत्य विपक्षस्य प्रयासः काङ्ग्रेसस्य असमजातीयपरिषदः (एजेपी) च कारणेन असफलः अभवत्।

आपस्य उम्मीदवारः सोनितपुरक्षेत्रं जितुम् आत्मविश्वासं प्रकटितवान् यत् जनाः "बोट् काङ्ग्रेस-भाजपा-योः विषये विश्वासं त्यक्त्वा" परिवर्तनं इच्छन्ति इति ।

"स्वतन्त्रतायाः अनन्तरं जनाः केवलं त्रीणि वस्तूनि दृष्टवन्तः अत्र वस्तुनां मूल्यवृद्धिः, मन्त्रीसम्पत्त्याः वृद्धिः, जनानां दुःखस्य वृद्धिः च" इति सः साक्षात्कारे अवदत्।

आप-अभ्यर्थी अवदत् यत्, "मार्गनिर्माणं वास्तविकविकासः नास्ति। जनानां स्थितिः सुधारः i वास्तविकविकासः एव।"

कौण्डिन्या दावान् अकरोत् यत् १९७७ तमे वर्षे जनतापक्षस्य प्रत्याशीरूपेण अत्रतः निर्वाचितः पूर्णनारायणसिन्हा इत्यस्य पश्चात् अस्य निर्वाचनक्षेत्रस्य कोऽपि लोकसभासांसदः संसदे क्षेत्रस्य विषयान् आश्वस्तरूपेण प्रस्तुतुं o कोऽपि प्रमुखः उपक्रमं कर्तुं न शक्तवान्।

सोनितपुरतः भाजपा प्रत्याशी रंजीतदत्तं प्रति गुप्तं हिटं गृहीत्वा कौण्डिन्या अवदत् यत् "युवाः परिवर्तनं इच्छन्ति। भाजपायाः जनाः वरिष्ठाः जनाः सन्ति, ते चिरकालात् राजनीतिषु मधुमक्खीः सन्ति, मन्त्रिणः अपि सन्ति। परन्तु तेषां कृते उल्लेखनीयं किमपि न कृतम् जनाः" इति ।

सः अवदत् यत् ये निर्वाचनक्षेत्रस्य जनाः दिल्ली-पञ्जा-देशयोः अन्येषु भागेषु गतवन्तः ते तत्र विकासं दृष्टवन्तः, तेषां राज्ये अपि तस्य प्रतिकृतिः भवतु इति इच्छति।

"अत्र बेरोजगारी समस्या अस्ति। अतः, जनाः दिल्ली, पञ्जाबनगरे कार्यं कुर्वन्ति। तत्र विकासः दृष्टः, विद्युत्बिलं नास्ति, चिकित्सासेवा निःशुल्कं महिलानां कृते बसयानानि निःशुल्कानि इत्यादयः। ते एकं सर्वकारं इच्छन्ति यत् तेभ्यः एतानि दातुं शक्नोति अत्र अपि वस्तूनि" इति सः अवदत्।

अत्र भाजपायां सम्मिलितानाम् काङ्ग्रेससदस्यानां नेतारणाञ्च उल्लेखं कृत्वा, यत्र मुख्यमन्त्री अपि अस्ति यः भव्यस्य पुरातनस्य दलस्य पूर्वसदस्यः अस्ति, कौण्डिन्यः अवदत् यत् "भाजपा एकः स्वतन्त्रः दलः आसीत् यः अधुना काङ्ग्रेसजनैः पूरितः अस्ति। ते एव जनाः ये देशं नाशयन्ति स्म यथा पूर्वं काङ्ग्रेस-सदस्याः अधुना देशस्य उद्धारस्य मुखाकृतिं स्थापयन्ति।"

आप सोनितपुरस्य उम्मीदवारः अवदत् यत्, "जनानाम् तेषु विश्वासः नास्ति, तेषां कृते कार्यं करिष्यति इति ने पार्टी इच्छन्ति।"

सः दावान् अकरोत् यत् असमस्य सर्वेषु लोसभासीटेषु भाजपाविरुद्धं विपक्षस्य एकीकरणस्य प्रयासः काङ्ग्रेसस्य असमजातीयपरिषदः (एजेपी) च कारणेन असफलः अभवत्।

कौण्डिन्या इत्यनेन उक्तं यत् आपः एकीकृतविपक्षाय प्रतिबद्धः अस्ति यत् अहं दिल्ली-पञ्जाब-देशयोः काङ्ग्रेस-पक्षाय आसनानि दत्त्वा गोवा-नगरे पुनः उम्मीदवारं स्वीकृत्य स्पष्टं भवति।

"असामदेशे अपि आपः प्रतिष्ठितगुवाहाटीसीटतः स्वस्य उम्मीदवारं पुनः गृहीतवान् यतः अस्माकं राज्याध्यक्षः नामाङ्कितः आसीत्। एतत् एकीकृतविपक्षमञ्चस्य असमस्य (यूओएफए) कृते आसीत्" इति सः अवदत्।

लोकसभानिर्वाचने भाजपाविरुद्धं सामान्यप्रत्याशिनां स्थापनार्थं गतवर्षे राज्ये बहुदलीयमञ्चस्य यूओएफए-सङ्घस्य गठनं कृतम्, परन्तु गठबन्धनेन अनेकेषु निर्वाचनक्षेत्रेषु स्वस्य नामाङ्कितान् परस्परं विरुद्धं स्थापिताः।

यूओएफए-सदस्यः आपः सोनितपुरतः डिब्रुगढतः च प्रतिस्पर्धां कुर्वन् अस्ति, यत्र क्रमशः काङ्ग्रेसस्य प्रेमलालगुन्जुः, एजेपी-अध्यक्षः लुरिन्ज्योतिगोगोई च अभ्यर्थिनः सन्ति

राज्यस्य काङ्ग्रेसप्रमुखः एजेपीप्रमुखः च क्रमशः यूओएफए अध्यक्षः सचिवश्च इति प्रकाशयन् कौण्डिन्यः अवदत् यत्, "काङ्ग्रेसेन १ सीटेषु अभ्यर्थिनः दत्ताः, सचिवः च स्वयं १४ तमे सीटतः उम्मीदवारः अस्ति। यूओएफए इत्यस्य अध्यक्षः सचिवश्च आसनानि विभक्तवान् परस्परं भागिनानां कृते किमपि न त्यक्तवन्तः।

१९ एप्रिल दिनाङ्के निर्वाचनं गमिष्यमाणे सोनितपुरे कुलम् अष्टौ अभ्यर्थिनः सन्ति।